________________
जागरमाणी विहरह । तए णं से घण्णे सत्थवाहे तस्सेव मित्त जाव चउत्थि रोहिणीयं सुण्हं सहावेति २, जातं भविव्वं एत्थ कारणेणं तं सेयं खलु मम एए पंच सालिअक्खए सारक्खेमाणीए, संगोवेमाणीए, संवडेमाणीए त्तिकट्टु एवं संपेहेति २, कुलधरपुरिसे सहावेति २; एवं वदासी - तुम्मे णं देवाणुप्पिया !, एते पंच सालिअक्खए गेहह २, पढमपाउसंसि महावुट्टिकायंसि निवइयंसि समाणंसि खुड्डागं केयारं सुपरिकम्मियं करेह २ त्ता, इमे पंच सालिअक्खए वावेह २, दोचंपि तच्चपि उक्खयनिहए करेह २, वाडिपक्वेवं करेह २, सारक्खेमाणा, संगोवेमाणा, अणुपुब्वेणं संवढेह; तते णं ते कोडुंबिया रोहिणी एतम पडणंति, ते पंच सालिअक्खए गेण्हति २, अणुपुब्वेणं सारक्वंति, संगोवंति, विहरंति; तए जं ते कोटुंबिया पढमपाउसंसि, महावुट्ठिकार्यसि, णिवयंसि, समाणंसि; खुड्डायं केदारं सुपरिकम्मियं करेंति २, ते पंच सालिअक्खए ववंति, दुच्चपि, तर्च्चपि, उक्स्वयनिहए करेंति २, वाडिपरिक्खेवं करेंति २, अणुपुवेणं सारक्खमाणा, संगोवेमाणा, संवड्डेमाणा, विहरंति तते णं ते साली अणुपुव्वेणं सारक्खिज्ज माणा, संगोविजमाणा, संबडिज्जमाणा, साली जाया किण्हा किन्होभासा जाव निउरंबभूया पासादीया ४; तते णं साली पत्तिया, बत्तिया, गब्भिया, पसूया, आगयगंधा, खीराइया, बद्धफला, पक्का, परियागया, सल्लइया, पत्तइया, हरियपव्वकंडा जाया यावि होत्था; तते णं ते कोडुंबिया ते सालीए पत्तिए जाव सल्लइए पत्तइए जाणित्ता, तिक्स्नेहिं णवपज्जणएहिं, असियएहिं लुर्णेति २, करयलमलिते करेंति २, पुणंति तत्थ
छঃ