________________
नवाङ्गी१. वृ. श्रीज्ञाताधर्मकथाङ्गे ॥ १२२॥
-COCCASHOCIECCAREEK
विपुलं असण ४, जाव सकारेति २, तस्सेव मित्तनाति०, चउण्ह य सुण्हाणं कुलघरवग्गस्स य पुरतो पंच ७-श्रीसालिअक्खए गेण्हति २, जेट्ठा सुण्हा उज्झितिया तं सद्दावेति २, एवं वदासी-तुमं णं पुत्ता मम हत्थाओ रोहिणीइमे पंच सालिअक्खए गेण्हाहि २, अणुपुव्वेणं सारक्खेमाणी संगोवेमाणी विहराहि जया णंऽहं पुत्ता!, ज्ञाताध्य. तुम इमे पंच सालिअक्खए जाएज्जा तया णं तुमं मम इमे पंच साालिअक्खए पडिदिजाएजासि त्तिकद्दु शालिसुण्हाए हत्थे दलयति २, पडिविसज्जेति; तते णं सा उज्झिया धण्णस्स तहत्ति एयमढे पडिसुणेति २, समर्पणधण्णस्स सत्थवाहस्स हत्थाओ ते पंच सालिअक्खए गेण्हति २, एगंतमवक्कमति, एगंतमवक्कमियाए || विधिइमेयारूवे अभत्थिए०-एवं खलु तायाणं कोट्ठागारंसि बहवे पल्ला सालीणं पडिपुण्णा चिट्ठति, तं जया
वर्णनम्। णं मम ताओ इमे पंच सालिअक्खए जाएस्सति, तया णं अहं पल्लंतराओ अन्ने पंच सालिअक्खए गहाय दाहामि त्तिकहु एवं संपेहेइ २, तं पंच सालिअक्खए एगते एडेति २, सकम्मसंजुत्ता जाया यावि होत्था । एवं भोगवतियाएवि, णवरं सा छोल्लेति २, अणुगिलति २, सकम्मसंजुत्ता जाया । एवं रक्खियावि, नवरं गेण्हति २, इमेयारूवे अन्भत्थिए०-एवं खलु ममं ताओ इमस्स मित्तनाति०, चउण्ह य सुण्हाणं कुलघरवग्गस्स य पुरतो सद्दावेत्ता, एवं वदासी-तुमण्णं पुत्ता मम हत्थाओ जाव पडिदिजाएजासि त्तिकद्द मम हत्थंसि पंच सालिअक्खए दलयति, तं भवियव्वमेत्य कारणेणं तिकडे एवं संपेहेति २, ते पंच सालिअक्वए सुद्धे वत्थे बंधइ २, रयणकरंडियाए पक्विवेइ २, ऊसीसामूले ठावेइ २ तिसंझं पति- ॥ १२२ ॥
जाफाश