SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ तपःस्वाध्यायेश्वरप्रणिधानानि शौचमूलकं यमनियममीलनाद्दशप्रकारं, धातुरक्तानि वस्त्राणि प्रवराणि परिहितो यः स तथा, त्रिदण्डादीनि सप्त हस्ते गतानि यस्य स तथा तत्र कुण्डिका - कमण्डलूः, कचित्काश्चनिका करोटिका वाऽधीयेते ते च क्रमेण रुद्राक्षकृतमाला मृद्भाजनं चोच्यते, छण्णालकं-त्रिकाष्ठिका अशो-वृक्षपल्लवच्छेदार्थः पवित्रकं ताम्रमयमङ्गुलीयकं केसरीचीवरखण्डं प्रमार्जनार्थे, 'संखाणं' ति - साङ्ख्यमतं, 'सज्जपुढवि'त्ति - कुमारपृथिवी । 'पयणं आरुहेई' - पाकस्थाने चुल्ल्यादावारोपयति, उष्माणं - उष्णत्वं ग्राहयति, 'दिट्ठि वमित्तए - मतं वमयितुं, त्याजयितुमित्यर्थः । 'अट्ठाई' ति अर्थान् अर्यमाणत्वादधिगम्यमानत्वादित्यर्थः, प्रार्ध्यमानत्वाद्वा याच्यमानत्वादित्यर्थाः, वक्ष्यमाणयात्रायापनीयादीन्, तथा तानेव 'हेऊई' ति- हेतून्, अन्तर्वर्त्तिन्यास्तदीयज्ञानसम्पदो गमकत्वात् ; 'पसिणाई'ति-प्रश्नान् पृच्छ्रयमानत्वात्, 'कारणाई' तिकारणानि विवक्षितार्थनिश्चयस्य जनकानि, 'वागरणाई' ति - व्याकरणानि प्रत्युत्तरतया व्याक्रियमाणत्वादेषामिति, 'निष्पट्ट पसिणवागरणं' ति-निर्गतानि स्पष्टानि स्फुटानि प्रश्नव्याकरणानि प्रश्नोत्तराणि यस्य स तथा, 'खीणा उवसंत'तिक्षयोपशममुपगता इत्यर्थः एतेषां च यात्रादिपदानामागमिक गम्भीरार्थत्वेनाचार्यस्य तदर्थपरिज्ञानमसम्भावयताऽपभ्राजनार्थ प्रश्नः कृत इति, 'सरिसवय'त्ति - एकत्र सदृशवयसः - समानवयसः, अन्यत्र सर्षपाः - सिद्धार्थकाः 'कुलत्थि त्ति - एकत्र कुले तिष्ठन्तीति कुलस्थाः, अन्यत्र कुलत्थाः धान्यविशेषाः; सरिसवयादिपदप्रश्नः छलग्रहणेनोपहासार्थं कृत इति । 'एगे भवं'तिएको भवान् इति, एकत्वाभ्युपगमे आत्मनः कृते सूरिणा श्रोत्रादिविज्ञानानामवयवानां चात्मनोऽनेकतोपलब्ध्या एकत्वं दूषयिष्यामीत्तिबुद्ध्या पर्यनुयोगः शुकेन कृतः, 'दुवे भवं' ति द्वौ भवानिति च, द्वित्वाभ्युपगमे अहमित्येकत्वविशिष्टस्यार्थस्य छाल
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy