________________
पिया !, पंथगपामोक्खातिं पंच मंतिसयातिं आपुच्छामि, मण्डुयं च कुमारं रज्जे ठावेमि; ततो पच्छा वेवाणुप्पियाणं अन्तिए मुंडे भवित्ता आगाराओ अणगारियं पव्वयामि, अहासुहं; तते णं से सेलए राया सेलगपुरं नयरं अणुपविसतिर, जेणेव सए गिहे जेणेव बाहिरिया उवद्वाणसाला तेणेव उवागच्छ२, सीहासणं सन्निसन्ने तते णं से सेलए राया पंथयपामोक्खे पंच मंतिसए सद्दावेह, सहावेत्ता; एवं वदासीएवं खलु देवाणुया !, मए सुयस्स अंतिए घम्मे णिसंते सेवि य धम्मे इच्छिए, पडिच्छिए, अभिरुतिए; अहं णं देषाणुप्पिया !, संसारभयउब्विग्गे जाव पव्वयामि, तुम्भे णं देवाणुप्पिया किं करेंह १, किं ववसह ?, किंवा ते हियइच्छंति ?; तते णं तं पंथयपामोक्खा सेलगं रायं एवं वदासी, जइ णं तुग्भे देवा० संसार जाव पव्वयह; अम्हाणं देवाणुप्पिया !, किमन्ने आहारे वा, आलंबे वा, अम्हेऽविध णं देवा० संसारभव्विग्गा जाव पव्वयामो, जहा देवाणुपिया !, अम्हं बहुसु कज्जेस य कारणेसु य जाव तहा णं पव्वतियाणवि समाणाणं बहुसु जाव चक्खुभूते; तते णं से सेलगे पंथगपामोक्खे पंच मंतिसए एवं व०-जति णं देवाणु तुम्भे संसार जाव पव्वयह तं गच्छह णं देवा० सएस २ कुटुंबे जेट्ठे पुत्ते कुटुंबमझे ठावेत्ता पुरिससहस्सवाहिणीओ सीयाओ दुरूढा समाणा मम अंतियं पाउन्भवहत्ति, तहेव पाउन्भति; तते णं से सेलए राया पंच मंतिसयाई पाउन्भवमाणातिं पासति२, हट्टतुट्ठे कोडुंबिय पुरिसे सहावेति२, एवं वदासी - खिप्पामेव भो देवाणुप्पिया !, मंडुयस्स कुमारस्स महत्थं जाव रायाभिसेयं उवह
२०