SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ E -E%E | ५-श्री नवाङ्गी१०० श्रीज्ञाताधर्मकथाङ्गे E शैलकाध्य. शुकपरिव्राजकस्य प्रतिबोधः सिद्धिगमनश्च। ॥११४॥ %+4+4+4 दवट्ठयाए एगे अहं, नाणदंसणट्ठयाए दुवेवि अहं, पएसट्टयाए अक्खएवि अहं, अब्बएवि अहं, अवढिएवि अहं, उवओगट्ठयाए अणेगभूयभावभविएवि अहं; एत्थ णं से सुए संबुद्धे थावचापुत्तं वंदति, नमसति २, एवं वदासी-इच्छामि णं भंते !, तुम्भे अंतिए केवलिपन्नत्तं धम्मं निसामित्तए धम्मकहा भाणियव्वा, तए णं से सुए परिव्वायए थावच्चापुत्तस्स अंतिए धम्म सोचा णिसम्म एवं वदासी-इच्छामि णं भंते !, परिव्वायगसहस्सेणं सद्धिं संपरिवुडे देवाणुप्पियाणं अंतिए मुंडे भवित्ता पब्वइत्तए, अहासुहं जाव उत्तरपुरच्छिमे दिसीभागे तिडंडयं जाव धाउरत्ताओ य एगंते एडेति २, सयमेव सिहं उप्पाडेति २, जेणेव थावच्चापुत्ते. मुंडे भवित्ता जाव पव्वतिए सामाइयमातियाई चोदस पुवाति अहिज्जति तते णं थावचा. पुत्ते सुयस्स अणगारस्सहस्सं सीसत्ताए वियरति, तते णं थावच्चापुत्ते सोगंधियाओ नीलासोयाओ पडिनिक्खमति २, बहिया जणवयविहारं विहरति; तते णं से थावच्चापुत्ते अणगारसहस्सेणं सद्धिं संपरिवुडे, | जेणेव पुंडरीए पव्वए तेणेव उवागच्छह २, पुंडरीयं पव्वयं सणियं २ दुरूहति २, मेघघणसन्निगासं देवसन्निवायं पुढविसिलापट्टयं जाव पाओवगमणं गुवन्ने; तते णं से थावचापुत्ते बहूणि वासाणि सामन्नपरि. यागं पाउणित्ता मासियाए संलेहणाए सर्हि भत्तातिं अणसणाए जाव केवलवरनाणदंसणं समुप्पाडेत्ता, ततो पच्छा सिद्धे जाव पहीणे ॥ सूत्रम्-६१ ।। तते णं से सुए अन्नया कयाई जेणेव सेलगपुरे नगरे, जेणेव सुभूमिभागे उजाणे समोसरणं, परिसा निग्गया, सेलओ निग्गच्छति; धम्मं सोचा, जं नवरं देवाणु ॐना ICAFERIMECHINHECK +4+4+4° anl॥११४॥
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy