________________
छति तते णं से सुदंसणे तं सुयं एनमार्ण पासति २, नो अन्मुढेति नो पच्चुग्गच्छति, णो आढाइ, नो परियाणाइ, नो वंदति, तुसिणीए, संचिट्ठति, तए णं से सुए परिव्वायए सुदंसणं अणन्भुठियं० पासित्ता, एवं वदासी-तुमं णं सुदंसणा!, अन्नदा मम एजमाणं पासित्ता अन्भुट्टेसि जाव वंदसि इयाणि सुदंसणा! तुम ममं एन्जमाणं पासित्ता जाव णो वंदसि, तं कस्स णं तुमे सुदंसणा 1, इमेयारूवे विणयमूलधम्मे पडिवन्ने; तते णं से सुदंसणे सुएणं परिव्वायएणं एवं वुत्ते समाणे आसणाओ अन्भुढेति २, करयल. सुयं परिवायगं एवं वदासी-एवं खलु देवाणुप्पिया ! अरहतो अरिट्टनेमिस्स अंतेवासी थावच्चापुत्ते नामं अणगारे जाव इहमागए इह चेव नीलासोए उज्जाणे विहरति, तस्स णं अंतिए विणयमूले धम्मे पडिवन्ने। तते णं से सुए परिव्वायए सुदंसणं एवं वदासी-तं गच्छामो णं सुदंसणा, तव धम्मायरियस्स थावचा. पुत्तस्स अंतियं पाउन्भवामो, इमाइं च णं एयारूवाति अट्ठाई हेऊई पसिणाति कारणातिं वागरणातिं पुच्छामो; तं जहणं मे से इमाई अट्टातिं जाव वागरति, तते ण अहं वंदामि, नमसामि, अह मे से इमातिं अट्ठातिं जा नो से वाकरेति तते णं अहं एएहिं चेव अटेहिं हेऊहिं निप्पट्ठपसिणवागरणं करिस्सामि, तते णं से सुए परिवायगसहस्सेणं सुदंसणेण य सेट्टिणा सद्धिं जेणेव नीलासोए उजाणे जेणेव थावच्चापुत्ते अणगारे तेणेव उवागच्छति २त्ता, थावच्चापुत्तं एवं वदासी-जत्ता ते भंते !, जवणिज ते १०ति २ ता त• अ।
SHAFEबाजाकलामा%ASARA