SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ नवाङ्गी अब्वाबाहंपि ते फासुयं विहारं ते, तते णं से थावच्चापुत्ते सुएणं परिवायगेणं एवं बुत्ते समाणे सुयं परिवायगं एवं वदासी-सुया !, जत्तावि मे जवणिज्जंपि मे अव्वाबाहंपि मे फासुयविहारंपि मे; तते थे जीवाता से सुए थावच्चापुत्तं एवं वदासी-किं भंते !, जत्ता!; सुया ! जन्नं मम णाणदंसणचरित्ततवसंजममातिएहिं जोएहि जोयणा से तं जत्ता, से किं तं भंते !, जवणिज्जं १, सुया., जवणिज्जे दुविहे पं०, तं०-इंदिया जवणिज्जे य, नोइंदियजवणिज्जे य; से किं तं इंदियजवणिज्ज, सुया, जन्नं ममं सोतिंदियचक्खिदियघाणिदियजिभिदियफासिंदियाई निरुवहयाई वसे वदंति से तं इंदियजवणिज्जं, से किं तं नोइंदिया जवणिज्जे ?, सुया!, जन्नं, कोहमाणमायालोभा खीणा उवसंता नो उदयंति से तं नोइंदियजवणिजे; | से किं तं भंते, अव्वाबाहं १, सुया!, जन्नं मम वातियपित्तियसिंभियसन्निवाइया विविहा रोगातका Sणो उदीरेंति सेत्तं अव्वाबाहं से कितं भंते!, फासुयविहारं, सुया, जन्नं आरामेसु, उज्जाणेसु, देवउलेसु, सभासु, पव्वासु, इत्थिपसुपंडगविवजियासु, वसहीसुः पाडिहारियं पीठफलगसज्जासंथारयं उग्गिण्हित्ताणं विहरामि सेत्तं फासुयविहारं । सरिसवया ते भंते, किं भक्खेया अभक्खेया ?; सुया!, सरिसवया भक्खेयावि अभक्खेयावि; से केणटेणं भंते !, एवं वुचइ ?-सरिसवया भक्खेयावि अभक्खे. यावि?; सुया!, सरिसवया दुविहा पं०, तं०-मित्तसरिसवया, धन्नसरिसवया य; तत्थ णं जे ते * मित्तसरिसवया ते तिविहा पं०, तं०-सहजायया, सहवड्डियया, सहपसुंकीलियया; ते ण समणाणं ५-श्रीशैलकाध्य | शुक्रस्य थावच्चापुत्रेण सह धर्मवार्तालापः। CHECCAवाजाला GAAUCCCRA भते !, फासुयविहायसिभियसन्निवाया वासु, इथिप
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy