SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ नवाङ्गीपू. वृ० भीमाताधर्मकथाले ॥११२॥ RAMESHAAGAMASTARA पक्खालिज्जमाणस्स अस्थि काइ सोही , णो तिणढे समहे; एवामेव सुदंसणा!, तुम्भंपि पाणातिवाएणं जाव मिच्छादसणसल्लेणं नत्थि सोही जहा तस्स रुहिरकयस्स वत्थस्स रुहिरेणं चेव पक्खालिन्जमाणस्स नथि सोही; सुदंसणा!, से जहा णामए के पुरिसे एगं महं रुहिरकयं वत्थं सजियाखारेणं अणुलिंपति २, पयणं आरुहेति २, उण्हं गाहेइ २त्ता, ततो पच्छा सुद्धणं वारिणा धोवेज्जा से पूर्ण सुदंसणा !, तस्स रुहिरकयस्स वत्थस्स सज्जियाखारेणं अणुलित्तस्स पयणं आरुहियस्स उण्हं गाहितस्स सुद्धणं वारिणा | पक्खालिजमाणस्स सोही भवति , हंता भवइ एवामेव सुदंसणा!, अम्हंपि पाणाइवायवेरमणेणं जाव मिच्छादसणसल्लवेरमणेणं अस्थि सोही; जहा बीयस्स रुहिरकयस्स वत्थस्स जाव सुद्धेणं वारिणा पक्खालिजमाणस्स अत्थि सोही; तत्थ णं से सुदंसणे संबुद्ध थावच्चापुत्तं वंदति, नमंसति २,एवं वदासी-इच्छामि णं भंते !, धम्म सोचा जाणित्तए जाव समणोवासए जाते अहिगयजीवाजीवे जाव समुप्पजित्थाएवं खलु सुदंसणेणं सोयं धम्मं विप्पजहाय विणयमूले धम्मे पडिवन्ने, तं सेयं खलु मम सुदंसणस्स दिलुि वामेत्तए. पुणरवि सोयमूलए धम्मे आघवित्तए तिकट्ट एवं संपेहेति २, परिव्वायगसहस्सेणं सद्धि जेणेव सोगंधिया नगरी,जेणेव परिव्वायगावसहे, तेणेव उवागच्छति २, परिव्वायगावसहंसि भंडनिक्खेवं करेति २, धाउरत्तवत्थपरिहिते पविरलपरिव्वायगेणं सद्धिं संपरिवुडे परिव्वायगावसहाओ पडिनिक्खमति २, सोगंधियाए नयरीए मझमझेणं जेणेव सुदसणस्स गिहे, जेणेव सुदंसणे, तेणेव उवाग ५-श्रीशैलकाध्य. थावच्चापुत्रकुता सुदर्शनपरिब्राजकहितानुशास्तिः । FRESSIONISTEREST ॥११२॥
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy