________________
ACCOLOCA
CARRORAGAR
हवे सुयस्स अंतियं सोयमूलयं धम्मं गेण्हति २, परिव्वायए विपुलेणं असण ४ वत्थ पडिलामेमाणे जाव विहरति । तते णं से सुए परिव्वायगे सोगंधियाओ नगरीओ निगच्छति २त्ता, बहिया जणवयविहारं विहरति । तेणं कालेणं २, थावचापुत्तस्स समोसरणं, परिसा निग्गया, सुदंसणोवि णीइ, थावच्चापुत्तं | वंदति, नमसति २; एवं वदासी-तुम्हाण किं मूलए धम्मे पन्नत्ते, तते णं थावच्चापुत्ते सुदंसणेण एवं वुत्ते
समाणे सुदंसणं एवं बदासी-सुदंसणा!, विणयमूले धम्मे पन्नत्ते, सेविय विण. दुविहे पं०, तं०-अगारविणए, अणगारविणए य: तत्थ णं जे से अगारविणए से णं पंच अणुव्वयाति, सत्त सिक्खावयाति, एकारस उवासगपडिमाओ; तत्थ ण जे से अणगारविणए से णं पंच महब्वयाई, तंजहा-सव्वातो पाणातिवायाओ वेरमणं, सव्वाओ मुसावायाओ वेरमणं, सव्वातो अदिन्नादाणातो बेरमणं, सव्वाओ मेहुणाओ बेरमणं, सव्वाओ परिग्गहाओ वेरमणं, सव्वाओ राइभोयणाओ बेरमणं जाव मिच्छादसणसल्लाओ वेरमणं, दसविह पच्चक्वाणे बारस भिक्खुपडिमाओ, इच्चेएण दुविहेणं विणयमूलएणं धम्मेणं अणुपुब्वेणं अट्ठकम्मपगंठीओ खवेत्ता लोयग्गपइहाणे भवंति; तते णं थावच्चापुत्ते सुदंसणं एवं वदासी-तुम्भेणं सुदसणा!, किंमूलए धम्मे पन्नत्ते ?, अम्हाणं देवाणुप्पिया!, सोयमूले धम्मे पन्नत्ते जाव सग्गं गच्छंति, तते णं थावच्चापुत्ते सुदंसणं एवं वदासी-सुदंसणा!, से जहा नामए केइ पुरिसे एग महं रुहिरकयं वत्थं रुहिरेण चेव धोवेजा, तते णं सुदंसणा!, तस्स कहिरकयस्स वत्थस्स रुहिरेण चेव
T EACFG