________________
नवाड़ी
१० १० श्रीज्ञाता
पर्यकथाङ्गे
॥ १११ ॥
उज्जाणे वन्नओ, तत्थ णं सोगंधियाए नयरीए सुदंसणे नामं नगर सेट्ठी परिवसति अड्डे जाव अपरिभूते । तेणं काले २, सुए नामं परिव्वायए होत्था; रिउब्वेयजजुब्वेय सामवेय अथव्वणवेय सद्वितंतकुसले, संखसमए लद्धट्ठे, पंचजमपंच नियमजुत्तं सोयमूलयं दसप्पयारं परिव्वायगधम्मं दाणधम्मं च, सोयधम्मं च, तित्थाभिसेयं च, आघवेमाणे पन्नवेमाणे धाउरत्तवत्थपवरपरिहिए तिदंडकुंडियछेत्तछलु ( करोडियछण्णाल) यंकुसपवित्तय केसरीहत्थगए परिव्वायगसहस्सेणं सद्धिं संपरिवुडे जेणेव सोगंधियानगरी, जेणेव परिव्वायगावसहे, तेणेव उवागच्छइ २ परिव्वायगावसहंसि भंडगनिक्खेवं करेह २ त्ता, संखसमए अप्पा भावेमाणे विहरति । तते णं सोगंधियाए सिंघाडग० बहुजणो अन्नमन्नस्स एवमाइक्खइ - एवं खलु सुए परिव्वायए इह हव्वमागते जाव विहरह, परिसा निग्गया सुदंसणो निग्गए; तते णं से सुए परिव्वायए तीसे परिसाए सुदंसणस्स य अन्नेसिं च बहूणं संखाणं परिकहे ति एवं खलु सुदंसणा !, अम्हं सोयमूल धम्मे पन्नत्ते सेsविय सोए दुविहे पं० तं० दव्वसोए य, भावसोए यः दव्वसोए य उदएणं महियाए य, भावसोए दन्भेहि य मंतेहि य; जन्नं अम्हं देवाणुप्पिया!, किंचि असुई भवति तं सव्वं सज्जो पुढवीए आलिप्पति, ततो पच्छा सुद्धेण वारिणा पक्खालिज्जति, ततो तं असुई सुई भवति; एवं खलु जीवा जलाभिसेयपूयप्पाणो अविग्घेणं सग्गं गच्छति, तते णं से सुदंसणे सुयस्स अंतिए धम्मं सोचा
छछण्णालयं भ ।
म
१
। छ् ।
23456
५-श्री
| शैलकाध्य•
शुकपरियाजकाचार्य
धर्मकथया
सुदर्शन
श्रेध्यतुरागः ।
॥ १११ ॥