SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ अहोरते वा, पक्खे वा, मासे वा, वा हास्ये हर्षे वा', एवं तमाम संवत्सरे वा, 'अवतरे वा दोहका ण्डिलं, 'कालो समए वा आवलियाए वा-असंख्यातसमयरूपायां, 'आणापाणए वा'-उच्छासनिश्वासकाले, थोवे वा-सप्तोसासरूपे, खणे वा-बहुतरोच्लासरूपे, लवे वा-सप्तस्तोकरूपे, मुहूर्ते वा-लवसप्तसप्ततिरूपे; 'अहोरत्ते वा, पक्खे वा, मासे वा, अयणे वा दक्षिणायनेतररूपे प्रत्येकं षण्मासप्रमाणे संवत्सरे वा, 'अनतरे वा दीहकालसंजोए' युगादौ । 'भावओ कोहे वा ४, मये वा हासे वा हास्ये हर्षे वा', 'एवं तस्स न भवई'-एवमनेकधा तस्य प्रतिवन्धो न भवति, 'से थे भगवं वासीचंदणकप्पे'-वास्यां चन्दनकल्पो यः स तथा, अपकारिणोऽप्युपकारकारीत्यर्थः, वासी वा अङ्गछेदनप्रवृत्तां चन्दनं कल्पयति यः स तथा, 'समतिणमणिलेड्मुकंचणे समसुहदुक्खे'-समानि उपेक्षणीयतया तृणादीनि यस्य स तथा, 'इहलोगपरलोगऽपडिबद्धे * जीवियमरणे निरवकंखे संसारपारगामी कम्मनिग्घायणढाए अन्भुट्ठिए एवं च णं विहरति ।। तेणं कालेणं, तेणं समएणं, सेलगपुरे नाम नगरं होत्था, सुभूमिभागे उज्जाणे, सेलए राया, पउमावती देवी, मंडुए कुमारे जुवराया; तस्स णं सेलगस्स पंथगपामोक्खा पंच मंतिसया होत्था, उप्पत्तियाए वेणइ. याए ४ उववेया, रज्जधुरं चिंतयति । थावच्चापुत्ते सेलगपुरे समोसढे, राया णिग्गतो धम्मकहा, धम्मं सोचा, जहा णं देवाणुप्पियाणं अंतिए बहवे उग्गा भोगा जाव चइत्ता हिरन्नं जाव पव्वइत्ता, तहा णं अहं नो संचाएमि पव्वत्तिए, अहन्नं देवाणुप्पियाणं अतिए पंचाणुव्वइयं जाव समणोवासए जाव अहिगयजीवाजीवे जाव अप्पाणं भावेमाणे विहरति; पंथगपामोक्खा पंच मंतिसया समणोवासया जाया, थावचापुत्ते पहिया जणवयविहारं विहरति । तेणं कालेणं २, सोगंधिया नाम नयरी होत्था, वन्नओ; नीलासोए कियाजावाशा
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy