SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ नवाङ्गी ० पृ० भीज्ञाता धर्मकथाङ्गे ॥ ११० ॥ विधकर्मानुपादानात् एतदेवोपमानैरुच्यते- 'कंसपाईव मुकतोए' बन्धहेतुत्वेन तोयाकारस्य स्नेहस्याभावात् ; 'संखो इव निरंजणे' - रञ्जनस्य रागस्य कर्तुमशक्यत्वात्, 'जीवो विव अप्पडियगई - सर्वत्रौचित्येनास्खलितविहारित्वात् 'गगणमिव निरालंबणे' - देशग्रामकुलादीनामनालम्बकत्वात्, 'वायुरिव अपडिबद्धे' - क्षेत्रादौ प्रतिबन्धाभावेनौचित्येन सततविहारित्वात्, 'सारयसलिलंब सुद्धहियए' - शाव्यलक्षणगडुलत्ववर्जनात् 'पुक्खरपत्तंपिव निरुलेवे' - पद्मपत्रमिव भोगाभिलापाभावात्, कुम्मो इव गुतिदिए' कूर्मः - कच्छपः, 'खग्गिविसाणं व एगजाए' - खङ्गिः - आरण्यः पशुविशेषः, तस्य विषाणं गृङ्गं तदेकं भवति, तद्वदेकीजातो योऽसंगतः सहायत्यागेन स तथा 'विहग इव विप्यमुके' - आलयाप्रतिबन्धेन, 'मारंडपक्खीव अप्पमते' -भारण्डपक्षिणो हि एकोदराः पृथग्ग्रीवा अनन्यफलमक्षिणो जीवद्वयरूपा भवन्ति, ते च सर्वदा चकितचित्ता भवन्तीति, 'कुंजरो इव सोंडीरे' - कर्मशत्रुसैन्यं प्रति शूर इत्यर्थः, 'वसमो इव जायथा मे - आरोपितमहाव्रतभारवहनं प्रति 'जातबलो निर्वाहकत्वात् 'सीहो इव दुद्धरिसे' - दुर्द्धर्षणीयः उपसर्गमृगैः, 'मंद इव निष्पकंपे' - परीषहपवनैः, 'सागरो इव गंभीरे' - अतुच्छचित्तत्वात्, 'चंदो इव सोमले से' - शुभपरिणामत्वात्, 'सूरो इव दित्तत्तेए'- परेषां क्षोभकत्वात्, 'जच्चकंचणं व जायरूवे' - अपगतदोषलक्षण कुद्रव्यत्वेनोत्पन्नस्वस्वभावः, 'वसुंधरा इव सबफासविसहो' - पृथ्वीवत् शीतातपाद्यनेकविधस्पर्शक्षमः, 'सुहुहुयासणोद्य तेजसा जलते' - घृतादितपितवैश्वानरवत् प्रभया दीप्यमानः, 'नत्थि णं तस्स भगवंत कत्थइ पडिबंधो भव' - नास्त्ययं पक्षो यदुत तस्य (भगवतः) प्रतिबन्धो भवति 'से य पडिबंधे चउविहे पण्णचे, तंजाओ ४, 'दओ - सचित्ताचित्तमीसेसु, खेतओ-गामे वा नगरे वा, रण्णे वा, खले वा, अंगणे वा'; खलं धान्य मलनादिस्थ ५-भीशैलकाध्य० श्रीकृष्ण वासुदेव कृतथावच्चापुत्र परीक्षा । ॥ ११० ॥
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy