________________
कम्मक्खयं करित्तए 'त्ति-कर्मण इह षष्ठी द्रष्टव्या 'पच्छाउरस्से' त्यादि पश्चाद् अस्मिन् राजादौ प्रब्रजिते सति आतुरस्यापि च द्रव्याद्यभावादुःस्थस्य 'से' - तस्य तदीयस्येत्यर्थः मित्रज्ञातिनिजकसम्बन्धिपरिजनस्य योगक्षेमवार्त्तमान प्रतिवहति, तत्रालब्धस्येप्सितस्य वस्तुनो लाभो योगो लब्धस्य परिपालनं क्षेमस्ताभ्यां वर्तमानकालभवा वार्तमानी वार्ता योगक्षेमवार्त्तमानी, तां - निर्वाहं राजा करोतीति तात्पर्य; 'इतिकहु' - इतिकृत्वा इति हेतोरेवंरूपामेव वा घोषणां घोषयत-कुरुत, 'पुरिससहस्स' मित्यादि, इह पुरुषसहस्रं स्नानादिविशेषणं यावच्चापुत्रस्यान्तिके प्रादुर्भूतमिति सम्बन्धः। ' विज्जाहर चारणे' तिइह 'जभए य देवे वीड़वयमाणे इत्यादि' द्रष्टव्यं एवमन्यदपि मेघकुमारचरितानुसारेण पूरयित्वाऽध्येतव्यमिति । 'ईरियासमिए' इत्यादि, इह यावत्करणादिदं दृश्यं, "एसणासमिए आयाणभंड मत्तनिक्खेवणास मिए " - आदानेन - ग्रहणेन सह भाण्डमात्राया - उपकरण लक्षण परिच्छदस्य या निक्षेपणा - मोचनं तस्यां समितः - सम्यक्प्रवृत्तिमान्, 'उच्चारपासवण खेल सिंघाणजल्लपारिट्ठावणियासमिए' - उच्चारः पुरीषं प्रश्रवणं मूत्रं, खेलो निष्ठीवनं सिङ्घानो - नासामलः, जल्लः - शरीरमलः; 'मणसमिए, वयसमिए, कायसमिए; ' - चित्तादीनां कुशलानां प्रवर्तक इत्यर्थः; 'मणगुत्ते, वइगुत्ते, कायगुत्ते - चित्तादीनामशुभानां निषेधकः अत एवाह-गुत्ते-योगापेक्षया, गुतिदिए-इन्द्रियाणां विषयेष्वसत्प्रवृत्तिनिरोधात्, 'गुत्तबंभचारी' - वसत्यादि. नवब्रह्मचर्य गुप्तियोगात्, अकोहे ४, कथमित्याह-सन्ते-सौम्यमूर्तित्वात्, पसन्ते - कषायोदयस्य विफलीकरणात्, उपसन्ते कषायोदयाभावात्, परिनिव्वुडे - स्वास्थ्यातिरेकात्, अणासवे-हिंसादिनिवृत्तेः अममे ममेत्युल्लेखस्याभिष्वङ्गतोऽप्यसद्भावात्, 'अकिंचणे'- निर्द्रव्यत्वात्, छिन्नग्गंथे - मिध्यात्वादिभावग्रन्थिच्छेदात्, निरुव लेवे - तथाविधबंधहेत्वभावेन तथा
||5|||||