________________
बनाङ्गी
० पृ०
बीज्ञाताधर्मकथाङ्गे ॥ १०९ ॥
वासुदेवे धावच्चापुत्तं पुरओ काउं जेणेव अरिहा अरिट्ठनेमी सव्वं तं चैव आभरणं, तते णं से थावचागावणी हंसल खणेणं पडगसाडएणं आभरणमल्लालंकारे पडिच्छइ हारवारिधार छिन्नमुत्तावलिप्पगासातिं अंसूणि विणिम्मुंचमाणी २; एवं वदासी-जतियव्वं जाया !, घडियव्वं जाया !, परिक्कमियव्वं जाया !, असि च णं अट्ठे णो पमादेयव्वं, जामेव दिसिं पाउन्भूता तामेव दिसिं पडिगया; तते णं से थावच्चापुत्ते पुरिससहस्सेहिं सद्धिं सयमेव पंचमुट्ठियं लोयं करेति जाव पव्वतिए । तते णं से धावच्चापुत्ते अणगारे जाते, ईरियासमिए भासासमिए जाव विहरति, तते णं से थावच्चापुत्ते अरहतो अरिट्ठनेमिस्स तहारूवाणं राणं अंतिए सामाइयमाइयातिं चोदस पुण्वाइं अहिज्जति २, बहुहिं जाव चउत्थेणं विहरति । तते णं अरिहा अरिट्ठनेमी थावच्चापुत्तस्स अणगारस्स तं इन्भाइयं अणगारसहस्सं सीसत्ताए दलयति, तते णं से थावच्चापुते अन्नया कयाई अरहं अरिट्ठनेमिं वंदति, नम॑सति २; एवं वदासी - इच्छामि णं भंते !, तुन्भेहिं अन्भन्नाते समाणे सहस्सेणं अणगारेणं सद्धिं बहिया जणवयविहारं विहरित्तए; अहासुहं देवाप्पि !, तते णं से थावच्चापुत्ते अणगारसहस्सेणं सद्धिं तेणं उरालेणं [ उरालेणं ] उग्गेणं पयतेणं पग्गहिएणं बहिया जणवयविहारं विहरति ॥ सूत्रम् - ६० ॥
'नन्नत्थ अपणो कम्मखएणं' ति-न इति यदेतन्मरणादिवारणशक्तेर्निषेधनं तदन्यत्रात्मना कृतात् आत्मनो वा सम्बन्धिनः कर्मक्षयात्, आत्मना क्रियमाणं आत्मीयं वा कर्मक्षयं वर्जयित्वेत्यर्थः; 'अज्ञाने'त्यादि, 'अपणा अप्पणी वा
५- श्रीशैलकाव्य ० थावच्चापुत्रं प्रति मातुः हितशिक्षा ।
॥ १०९ ॥