________________
नवाङ्गी१०० भीज्ञाताधर्मकथाले
-श्रीशैलकाध्य. | श्रीथाव
चापुत्र. निष्क्रमणवर्णनम् ।
वं वदासी-अस्स छत्तमउडचामराओ मणसकार करेमि, इच्छामिवणे इच्छति
च्छति २, करयलब्बद्धवावेति २तं महत्थं, महग्छ, महरिहं, रायरिहं पाहुडं उवणेइ २, एवं वदासी-एवं खलु देवाणुप्पिया !, मम एगे पुत्ते थावच्चापुत्ते, नामं दारए इढे जाव से णं संसारभयउम्बिग्गे इच्छति अरहओ अरिहनेमिस्स जाव पवतित्तए; अहण्णं निक्खमणसकारं करेमि, इच्छामि णं देवाणुप्पिया 1, थावच्चापुत्तस्स निक्खममाणस्स छत्तमउडचामराओ य विदिनाओ; तते णं कण्हे वासुदेवे थावच्चागाहावतिणीं एवं वदासी-अच्छाहि णं तुमं देवाणुप्पिए!, सुनिव्वुया वीसत्था, अहण्णं सयमेव थावच्चापुत्तस्स दारगस्स निक्खमणसक्कारं करिस्सामि तते णं से कण्हे वासुदेवे चाउरंगिणीए सेणाए विजयं हत्थिरयणं दुरूढे समाणे जेणेव थावच्चाए गाहावतिणीए भवणे तेणेव उवागच्छति २, थावचापुत्तं एवं वदासी मा णं तुमे देवाणुप्पिया !, मुंडे भवित्ता पव्वयाहि, भुंजाहि णं देवाणुप्पिया! विउले माणुस्सए कामभोए। मम बाहुच्छायापरिग्गहिए; केवलं देवाणुप्पियस्त अहंणो संचाएमि, वाउकार्य उवरिमेणं गच्छमाणं निवारित्तए, अण्णे णं देवाणुप्पियस्स जे किंचिवि आबाहं वा वाबाहं वा उप्पाएति तं सवं निवारेमिः तते णं से थावच्चापुत्ते कण्हेणं वासुदेवेणं एवं वुत्ते समाणे, कण्हं वासुदेवं एवं वयासी-जाणं तुमं देवाणुप्पिया, मम जीवियंतकरणं मच्छं एज्जमाणं निवारेसि, जरं वा सरीररूवविणासिणि सरीरं बा अइवयमाणिं निवारेसि, तते णं अहं तव बाहुच्छायापरिग्गहिए विउले माणुस्सए कामभोगे भुंजमाणे विह रामिः तते णं से कण्हे वासुदेवे थावचापुत्तेणं एवं वुत्ते समाणे थावच्चापुत्तं एवं वदासी-एए णं देवाणु.
||ॐIFICK
१०८॥