SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ सिक मधुरं गम्भीरं प्रतिश्रुतं-प्रतिशब्दो यस्य स तथा तेनेव, केनेत्याह-'शारदिकेन'-शरत्कालजातेन, 'बलाहकेन'-मेघेनातुरसिंत-शब्दायित मेर्याः, शृङ्गाटकादीनि प्राग्वत् ; गोपुर-नगरद्वारं, प्रासादो-राजगृहं, द्वाराणि प्रतीतानि, भवनानिगृहाणि, देवकुलानि-प्रतीतानि तेषु याः 'पडिसुयति-प्रतिश्रुताः-प्रतिशब्दकास्तासां यानि शतसहस्राणि-लवास्तैः संकूला या सा तथा तां कुर्वन् , कामित्याह-द्वारकावतीं नगरी; कथंभूतामित्याह-सभितरवाहिरियंति-सहाम्यन्तरेणमध्यभागेन पाहिरिकया च-प्राकारादहिनगरदेशेन या सा तथा साभ्यन्तरवाहिरिका तां, 'से'-इति स भेरीसम्बन्धी शब्दः, 'विप्पसरित्थति-विनासरत् 'पामोक्खाई' ति-प्रमुखाः, 'आविद्धवग्घारियमल्लदामकलाव'ति-परिहितप्रलम्बपुष्पमालासमूहा इत्यादिवर्णकः प्राग्वत् । 'पुरिसवग्गुरापरिखित्ता'-वागुरा-मृगवन्धनं वागुरेव वागुरा समुदायः। थावच्चापुत्तवि णिग्गए जहा मेहे तहेव धम्म सोचा, णिसम्म जेणेव थावचा गाहावतिणी तेणेव उवागच्छति २, पायग्गहणं करेति जहा मेहस्स तहा चेव णिवेयणा जाहे नो संचाएति, विसयाणुलोमाहि य, विसयपडिकूलेहि य, बहुहिं आघवणाहि य, पन्नवणाहि य, सन्नवणाहि य, विनवणाहि य आघवित्तए वा ४ ताहे अकामिया चेव थावच्चापुत्तदारस्स निक्खमणमणुमन्नित्था नवरं निक्खमणाभिसेयं पासामो; तए णं से थावच्चापुत्ते तुसिणीए संचिट्ठइ, तते णं सा थावच्चा आसणाओ अब्भुटेति २, महत्थं, महग्छ, महरिहं, रायरिहं पाहुडं गेण्हति २, मित्त जाव संपरिबुडा जेणेव कण्हस्स वासुदेवस्स भवणवरपडिदुवारदेसभाए तेणेव उवागच्छति २, पडिहारदेसिएणं मग्गेणं जेणेव कण्हे वासुदेवे तेणेव उवाग AFRAcलाजाIA%A5
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy