SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ SEA नवाङ्गी०० श्रीज्ञाताधर्मकथाङ्गे ५-श्रीशिलकाध्यक श्रीनेमिवन्दनार्थ कृष्णस्य ॥१०७॥ GAUSA सजी याए भेरियाए तालियाए समाणीए बारवतीए नयरीए, नवजोयणविच्छिन्नाए, दुवालसजोयणायामाए, सिंघाडगतियचउक्कचच्चरकंदरदरीए, विवरकुहरगिरिसिहनगरगोउरपासातदुवारभवणदेउलपडिसुयासय. सहस्ससंकुलं सई करेमाणे, बारवति नगरिं सब्भितरबाहिरियं सव्वतो समंता से सद्दे विप्पसरित्था; तते ण बारवतीए नयरीए नवजोयणविच्छिन्नाए, बारसजोयणायामाए, समुद्दविजयपामोक्खा, दसदसारा जाव गणियासहस्साई कोमुदीयाए भेरीए सदं सोचा, णिसम्म, हतुन्ना जाव पहाया आविद्धवग्यारिय. मल्लदामकलावा अहतवत्थचंदणोकिन्नगायसरीरा अप्पेगतिया हयगया एवं गयगया रहसीयासंदमाणीगया अप्पेगतिया पायविहारचारेणं पुरिसवग्गुरापरिखित्ता कण्हस्स वासुदेवस्स अंतियं पाउभवित्था । तते | णं से कण्हे वासुदेवे, समुद्दविजयपामोक्खे दस दसारे जाव अंतियं पाउन्भवमाणे पासति, पासित्ता, हतुह जाव कोडुंबियपुरिसे सद्दावेति २; एवं वयासी-खिप्पामेव भो देवाणुप्पिया!, चाउरिंगिणीं सेणं सब्जेह विजयं च गंधहत्थि उवट्ठवेह, तेवि तहत्ति उवट्ठवेंति; जाव पज्जुवासंति ॥ सूत्रम्-५९ ॥ 'बत्तीसओ दाओ'-द्वात्रिंशत्प्रासादाः, द्वात्रिंशद्धिरण्यकोट्यः, द्वात्रिंशत्सुवर्णकोट्य इत्यादिको दायो-दानं वाच्यो | यथा मेषकुमारस्य 'सो चेव वण्णओ'त्ति । आइगरे, तित्थगरे इत्यादियों महावीरस्य अभिहितः। 'गवल'त्ति-महिष्यशृङ्गं गुलिका-नीली गवलस्य वा गुलिका गवलगुडिका अतसी-मालवकप्रसिद्धो धान्यविशेषः, 'कोमुइयंति-उत्सववाद्य क्वचित्सामुदायिकीमिति पाठः तत्र सामुदायिकी-जनमीलकप्रयोजना। 'निद्धमहुरगंभीरपडिसुएणंपिवत्ति-निग्धं भवनम् । R Caye
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy