SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ RECE%A5 सा थावचागाहावइणी तं दारयं सातिरेगअहवासजाययं जाणित्ता सोहणसि तिहिकरणणखत्तमुहुत्तंसि कलायरियस्स उवणेति, जाव भोगसमत्थं जाणित्ता बत्तीसाए इभकुलबालियाणं एगदिवसेणं पाणिं गेण्हावेंति बत्तीसतो दाओ जाव बत्तीसाए इन्भकुलबालियाहिं सद्धिं विपुले सद्दफरिसरसरूपवनगंधे जाव भुंजमाणे विहरति । तेणं कालेणं २, अरहा अरिहनेमी सो चेव वण्णओ; दसघणुस्सेहे नीलुप्पलगवलगुलियअयसिकुसुमप्पगासे, अट्ठारसहिं समणसाहस्सीहिं सद्धिं संपरिवुडे, चत्तालीसाए अज्जियासाहस्सीहिं सद्धिं संपुरिवुडे, पुव्वाणुपुब्वि चरमाणे जाव जेणेव बारवती नगरी, जेणेव रेवयगपव्वए, जेणेव नंदणवणे उजाणे, जेणेव सुरप्पियस्स जक्खस्स जक्खाययणे, जेणेव असोगवरपायवे, तेणेव उवागच्छइ २, अहापडिरूवं उग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति परिसा निग्गया, धम्मो कहिओ । तते णं से कण्हे वासुदेवे इमीसे कहाए लद्धडे समाणे कोडुबियपुरिसे सहावेति २, एवं वदासी-खिप्पामेव भो देवाणुप्पिया!, सभाए सुहम्माए मेघोघरसियं गंभीरं महुरसई, कोमुदितं भेरिं तालेह तते णं ते कोडुंबियपुरिसा कण्हेणं वासुदेवेणं एवं वुत्ता समाणा हट्ट जाव मत्थए अंजलिं कटु-एवं सामी, तहत्ति जाव पडिसुणेति २, कण्हास वासुदेवस्स अंतियाओ पडिनिक्खमंति २, जेणेव सहा सुहम्मा जेणेव कोमुदिया मेरी तेणेव उवागच्छंति तं मेघोघरसियं गंभीरं महुरसई कोमुदितं भेरि तालेति । ततो निद्धमहुरगंभीरपडिसुएणंपिव सारइएणं बलाहएणपिव अणुरसियं भेरीए, तते णं तीसे कोमुदि %9FAIजIनI SACR %
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy