________________
नवाङ्गी
भीज्ञाताधर्मकथाओं
छप्पन्नाए बलवगसाहस्सीणं, रुप्पिणीपामोक्स्वाणं बत्तीसाए महिलासासाहस्सीणं, अणंगसेणापामोक्खाणं ५-भीअणेगाणं गणियासाहस्सीणं, अन्नसिं च बहणं ईसरतलवर जाव सत्थवाहपभिईणं वेयडगिरिसायरपेरंतस्स || शैलकाय दाहिणड्डभरहस्स [य] चारवतीए नयरीए आहेवचं जाव पालेमाणे विहरति । सूत्रम्-५८॥
ध्य. 'जह ण'मित्यादि, सर्व सुगम, नवरं 'धणवइमइनिम्माय'ति-धनपतिः-वैश्रमणस्तन्मत्या निर्मापिता-निरूपिता, द्वारिकाअलकापुरी-वैश्रमणपुरी प्रमुदितप्रक्रीडिता तद्वासिजनानां प्रमुदितप्रक्रीडितत्वात् बैतका-उज्जयन्तः 'चक्कवाग'त्ति-चक्र- रैवतावाकः, 'मयणसाल'त्ति-मदनसारिका अनेकानि तटानि कटकाच-गण्डशैला यत्र स तथा; 'विअर'त्ति-विवराणि च चलअवज्झराश्च-निर्झरविशेषाः प्रपाताश्च-भृगवः प्राग्भाराश्च-ईषदवनता गिरिदेशाः शिखराणि च-कूटानि प्रचुराणि यत्र स || कृष्णादितथा, ततः कर्मधारयः। अप्सरोगणैः-देवसः, चारण:-जङ्घाचारणादिभिः, साधुविशेपैविद्याधरमिथुनैश्च, 'संविचिण्णे'- वर्णनम् । त्ति-संविचरित आसेवितो यः स तथा; 'नित्यं-सर्वदा, 'क्षणा'-उत्सवा यत्रासौ नित्यक्षणिकः केषामित्याह-'दशारा' -समुद्रविजयादयः तेषु मध्ये वरास्त एव वीरा-धीरपुरुषा ये ते तथा 'तेलोकवलवगाणं'-त्रैलोक्यादपि बलवन्तोऽतुलबलनेमिनाथयुक्तत्वात् ये ते तथा ते च ते चेति तेषां ।
तस्स णं बारवईए नयरीए थावचा णाम गाहावतिणी परिवसति अड्डा जाव अपरिभूता, तीसे णं थावचाए गाहावतिणीए पुत्ते थावच्चापुत्ते णाम सत्यवाहदारए होत्था सुकुमालपाणिपाए जाव सुरूवे, तते णं १.णयक्षपु० ।
१०६॥
FORITERASHA