SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ RSESARI बवाङ्गी- कायस्य चण्डत्वं, संरम्भारब्धत्वात् शीघ्रत्वं, अत एव उद्धृतत्वं अशेषशरीरावयवकम्पनात् , जयनीत्वं शेषकूर्मगतिजेतृत्वात् छकत्वमपायपरिहास्नैपुण्यादिति । ज्ञातोपनयनिगमने च कण्ठये, केवलं 'आयरियउवझायाणं अंतिए पवइए समाणे' इत्यत्र कूर्माध्य. मीज्ञाता- | विहरतीति शेषो द्रष्टव्यः, विशेषोपनयनमेवं कार्य-इह कूर्मस्थानीयौ साधू शृगालस्थानीयौ रागद्वेषौ, ग्रीवापञ्चमपादचतुष्टय- TM अध्ययधर्मकथाङ्गेल स्थानीयानि पश्चेन्द्रियाणि, पादग्रीवाप्रसारणस्थानीयाः शब्दादिविषयेष्विन्द्रियप्रवृत्तयः, शृगालप्राप्तिस्थानीयो रागद्वेषोद्भवः, नार्थोंपादादिच्छेदकूर्ममरणस्थानीयानि रागादिजनितकर्मप्रभवानि तिर्यग्नरनरकजातिभवेषु नानाविधदुःखानि, पादादिगोपनस्था॥१०५॥ पनयः। नीया इन्द्रियसंलीनता, शृगालाग्रहणलक्षणा रागायनुत्पत्तिः, मृतगङ्गानदप्रवेशतुल्या निर्वाणप्राप्तिरिति । इह गाथा-'विसएसु इंदिआई रुमंता रागदोसनिम्मुक्का । पावंति निव्वुइसुहं कुम्मुव मयंगदहसोक्ख ॥१॥ अवरे उ अणस्थपरंपरा उ पार्वति पापकम्मवसा । संसारसागरगया गोमाउग्गसियकुम्मोच ।। २॥" इति ज्ञातधर्मकथायां समाप्तमिदं चतुर्थमध्ययनम् ॥ ४ ॥ - 54--- ॥५-श्रीशैलकाख्यं ज्ञाताध्ययनम् ॥ अथ पञ्चमं शैलकाख्यं ज्ञाताध्ययनं विवियते, अस्य च पूर्वेण सहायं सम्बन्ध:-पूर्वत्रासलीनेन्द्रियेतरयोरनार्थावुक्तौ इह | तु पूर्वमसंलीनेन्द्रियो भूत्वाऽपि यः पश्चात्सलीनेन्द्रियो भवति तस्यार्थप्राप्रिरभिधीयत इत्येवंसम्बन्धस्यास्येदं सूत्र . सा-विषयेभ्य इन्द्रियाणि रुन्धन्तो रागद्वेषविमुक्काः। प्राप्नुवन्ति निर्वृतिमुखं कूर्म इव तग'इदसौख्यम् ॥1॥ अपरे त्वनर्थपरम्परास्तु प्राप्नुवन्ति पापकर्मवचाः । संसारसागरगता मोमायुप्रस्तकूर्म इव ॥२॥ ॥१०५॥ बाजाIFRIRECASI E S
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy