SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ चिरंगए दूरंगप उनिहाए कुममा अभिसमजाव जहा || ॥१०४॥ नवाङ्गी- पावसियालए चिरंगए दूरंगए जाणित्ता सणियं २ गीवं नेणेति २ दिसावलोयं केरइ २ जमगसमगं १०० चत्तारिवि पादे नीति २ ताए उकिट्ठाए कुम्मगईए वीइवयमाणे २ जेणेव मयंगतीरद्दहे तेणेव उवागच्छइ कूर्माध्य. श्रीज्ञाता- २ मित्तनातिनियगसयणसंबंधिपरियणेणं सद्धिं अभिसमन्नागए यावि होत्था, एवामेव समणाउसो ! जो अध्ययनोंधर्मकथाङ्गे अम्हं समणो वा २ पंच से इंदियाति गुत्तातिं भवंति जाव जहा उ से कुम्मए गुत्तिदिए । एवं खलु पसंहारः। जंबू !समणेणं भगवया महावीरेणं चउत्थस्स नायज्झयणस्स अयमढे पण्णत्तेत्ति बेमि ॥ सूत्रम्-५७ ।। चउत्थं नायज्झयणं समत्तं ॥४॥ ____ 'जई'त्यादि, सुगर्भ सर्व, नवरं 'मयंगतीरहहे'त्ति-मृतगङ्गातीरहदः मृतगङ्गा यत्र देशे गङ्गाजलं व्यूढमासीदिति, 'आनुपूर्येण'-परिपाव्या सुष्टु जाता वप्राः-तटा यत्र स तथा गम्भीरं-अगाधं शीतलं जलं यत्र स तथा ततः पदद्वयस्य र कर्मधारयः, क्वचिदिदमधिकं दृश्यते 'अच्छविमलसलिलपलिच्छन्ने' प्रतीतं नवरं भृतत्वात्प्रतिच्छन्ना-आच्छादितः, कचित्तु'संछन्ने' त्यादिसूचनादिदं दृश्यं 'संछन्नपउमपत्चमिसमुणाले संछन्नानि आच्छादितानि पौः पत्रैश्व-पद्मिनीदले: विशानिपमिनीमूलानि मृणालानि च-नलिननालानि यत्र स तथा; कचिदेवं पाठ:-'संछन्नपत्तपुप्फपलासे' संछन्नैः पत्रे:-पमिनीदलैः पुष्पपलाशैश्व-कुसुमदलैयः स तथा 'बहुउप्पलकुमुयनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसयपत्तसहस्सपत्त केसरफुल्लो. वइए' बहुभिरुत्पलादिभिः केसरप्रधानः फुल्लै:-जलपुष्पैरुपचितः-समृद्धो यः स तथा,तत्रोत्पलानि नीलोत्पलादीनि कुमुदानिमचन्द्रबोध्यादीनि पुण्डरीकाणि-सितपमानि शेषाणि लोकरूब्याऽवसेयानि 'छप्पयपरिभुजमाणकमले अच्छविमल- I|१०४। 5453 ||||
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy