SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ RECEk% A E RAAAAAAA निचला निष्फंदा तुसिणीया संचिटुंति; तत्थ णं एगे कुम्मगे ते पावसियालए चिरंगते दूरंगए जाणित्ता सणियं २, एगं पायं निच्छु भति; तते णं ते पावसियाला तेणं कुम्मएणं सणियं २ एग पायं नीणियं पासंति २, ताए उकिट्ठाए गईए सिग्धं चवलं तुरियं चंडं जतिणं वेगितं जेणेव से कुम्मए तेणेव उवागच्छंति २, तस्स णं कुम्मगस्स तं पायं नहिं आलुंपंति, दंतेहिं अक्खोडेंति, ततो पच्छा मंसं च सोणियं च आहारेंति २, तं कुम्मगं सव्वतो समंता उन्वतेंति जाव नो चेव णं संचाइन्ति करेत्तए ताहे दोचंपि अवकमंति एवं चत्तारिवि पाया जाव सणियं २, गीवं जीणेति, तते णं ते पावसियालगा तेणं कुम्मएणं गीवं णीणियं पासंति २, सिग्धं चवलं ४ नहेहिं दंतेहि कवालं विहाडेंति २,तं कुम्मगं जीवियाओ ववरोति २ मंसं च सोणियं च आहारैति, एवामेव समणाउसो! जो अम्हं निग्गंथो वा २, आयरियउवज्झायाणं अंतिए पब्वतिए समाणे पंच( से) इंदिया अगुत्ता भवंति से णं इह भवे चेव बहूणं समणाणं ४ हीलणिज्जे परलोगेऽविय णं आगच्छति बहणं दंडणाणं जाव अणुपरियति, जहा से कुम्मए अगुत्ति। दिए, तते ण ते पावसियालगा जेणेव से दोच्चए कुम्मए तेणेव उवागच्छंति २ तं कुम्मगं सव्वतो | समंता उव्वतेंति जाव दंतेहिं अक्खुडेंति जाव करेत्तए, तते णं ते पावसियालगा दोचंपि तचंपि जाव नो संचाएन्ति तस्स कुम्मगस्स किंचि आवाहं वा विवाहं वा जाव छविच्छेयं वा करेत्तए ताहे संता तंता परितंता निविना समाणा जामेव दिसिं पाउन्भूता तामेव दिसि पडिगया, तते णं से कुम्मए ते -% AITERACCID
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy