SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ ३-श्री नवाङ्गीवृ०० श्रीज्ञाताधर्मकथाले । अण्डकाध्य० अध्यय ॥१०२॥ नर्त्तनशीलकः चप्पुटिका-प्रतीता केकायित-मयूराणां शब्दः एकस्यां चप्पुटिकायां कृतायां सत्यां 'णंगोलाभंगसिरोहरित्ति-लालाभङ्गवत्-सिंहादिपुच्छवक्रीकरणमिव शिरोधरा-ग्रीवा यस्य स तथा, स्वेदापनो-जातस्वेदः श्वेतापाङ्गो वा सितनेत्रान्तः अवतारितौ-शरीरात्पृथकृतौ प्रकीर्णी-विकीर्णपिच्छौ पक्षौ यस्य स तथा, ततः पदद्वयस्य कर्मधारयः, उत्क्षिप्त:ऊर्कीकृतश्चन्द्रकादिक:-चन्द्रकप्रभृतिकमयूराङ्गकविशेषोपेतश्चन्द्रकै रचितैर्वा कलापा-शिखण्डो येन स तथा, केकायितशतंशब्दविशेषशतं, 'पणिएहिति-पणितैः-व्यवहारोंदादिभिरित्यर्थः। एवमेवे'त्यादि उपनयवचनमिति, भवन्ति चात्र गाथा:'जिणवरभासियभावेसु भावसच्चेसु भावओ मइमं । नो कुजा संदेहं संदेहोऽणत्थहेउत्ति ॥ १॥ निस्संदेहत्तं पुण गुणहेउं जं तओ तयं कजं । एत्थं दो सिद्विसुया अंडयगाही उदाहरणं ॥ २॥ कत्थइ मइदुब्ल्लेण तबिहायरियविरहओ वा वि । नेयगहणतणेणं च नाणावरणोदएणं ॥ ३॥ हेऊदाहरणासंभवे य सइ सुटू जंन बुज्झिज्जा । सबन्नुमयमवितह तहावि इह चितए मइमं ॥ ४ ॥ अणुवकयपराणुग्गहपरायणा जं जिणा जगप्पवरा । जियरागदोसमोहा य णनहावाइणो तेण ॥ ५॥". विवरणतः समाप्तमिदं तृतीयमध्ययनं ॥ SAHEBCARCISHAFERIE नार्थोप संहारा। . सा. जिनवरभाषितेषु भावेषु भावसत्येषु भावतो मतिमान् । न कुर्यात् संदेहं संदेहोऽनर्थहेतुरिति ॥ १॥ निस्संदेहत्वं पुनर्गुणहेतुर्यत्तस्तकत् कार्य अत्र द्वौ घेष्टिसुतौ अण्डकग्राहिणाबुदाहरणं ॥ २॥ कचित् मतिदौर्बल्येन तद्विधाचार्यविरहतो वापि । शेयगहनत्वेन ज्ञानावरणोदयेन च ॥ ३ ॥ हेतू. दाहरणासंभवे च सति सुष्ठु यन्न बुध्येत । सर्वज्ञमतवितथं तथापि इति चिन्तयेत् मतिमान् ॥ ४ ॥ अनुपकृतपरानुग्रहपरायणा यद् जिना जगत्प्रवराः । जितरागद्वेषमोहाच नान्यथावादिनस्तेन ॥ ५॥ S
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy