SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ CACARAC%EC%834 ॥४-श्रीकूर्माख्यं ज्ञाताध्ययनम् ॥ - - अथ कूर्मामिधानं चतुर्थमध्ययनं विवियते, अस्य चायं पूर्वेण सहाभिसम्बन्धः-अनन्तराध्ययने प्रवचनार्थेषु शङ्किता. शङ्कितयोः प्राणिनोर्दोषगुणावुक्ताविह तु पश्चेन्द्रियेषु गुप्तागुप्तयोस्तावेवाभिधीयते इत्येवंसम्बन्धस्यास्येदमुपक्षेपादिसूत्रम् जति णं भंते !, समणेणं भगवया महावीरेणं नायाणं तच्चस्स नायज्झयणस्स अयमढे पन्नत्ते, चउस्थस्स णं णायाणं के अढे पन्नत्ते १; एवं खलु जंबू, तेणं कालेणं २, वाणारसी नाम नयरी होत्था, वन्नओ; तीसे णं वाणारसीए नयरीए बहिया उत्तरपुरच्छिमे दिसिभागे, गंगाए महानदीए, मयंगतीरहहे, नामं दहे होत्था; अणुपुव्वसुजायवप्पगंभीरसीयलजले, [अच्छविमलसलिलपलिच्छन्ने, संछन्नपत्तपुप्फपलासे, बउहुप्पलपउमकुमुयनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसयपत्तसहसपत्तकेसरपुष्फोवचिए, पासादीए ४, तत्थ णं बहणं मच्छाण य कच्छभाण य गाहाण य मगराण य सुंसुमाराण य सइयाण य साहस्सियाण य सयसाहस्सियाण य जूहाई निम्भयाइं निरुव्विग्गाइं सुहंसुहेणं अभिरममाणगाति २ विहरंति, तस्स णं मयंगतीरद्दहस्स अदूरसामंते एत्थ णं महं एगे मालुयाकच्छए होत्था वन्नओ, तत्थ णं दुवे पावसियालगा परिवसंति, पावा चंडा, रोहा, तल्लिच्छा, साहसिया, लोहितपाणी, आमिसत्थी, आमिसाहारा, आमिसप्पिया, आमिसलोला, आमिसं गवेसमाणा, रत्तिं वियालचारिणो, दिया पच्छन्नं चावि, चिटुंति; YEA%ाजEEIREDA
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy