SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ केलि नवाजी-14] पनिउणजुत्तोवयारकुसला' व्याख्या वस्य पूर्ववत् , वाचनान्तरे-त्विदमधिकं 'सुंदरथणजघणवयणचरणनयणलावण्णरूवजोवण-15 ३-श्री विलासकलिया' उच्छ्रितध्वजा सहस्रर्भाव्या लाभो यस्याः सा तथा, वितीर्णानि राज्ञा छत्रचामराणि वालवीजनिका च-16 अण्डभीज्ञाता- चामरविशेषो यस्याः सा तथा, कीरथ:-प्रवहणविशेषस्तेन प्रयातं-गमनं यस्याः सा तथा कीरथो हि ऋद्धिमतां केषां- काध्यक धर्मकथाङ्गे चिदेव भवतीति सोऽपि तस्या अस्तीत्यतिशयप्रतिपादनार्थोऽपिशब्द इति, स्थूणाप्रधानो वस्त्राच्छादितो मण्डपः स्थूणामण्डपः श्रेष्ठिपुत्र. 'आहणह'त्ति-निवेशयतेति भावः, 'लघुकरणे'त्यादि, लघुकरणं गमनादिका शीघ्रक्रिया दक्षत्वमित्यर्थः तेन युक्ता ये ॥९९॥ उद्यानपुरुषास्तैयोजित-यन्त्रयूपादिभिः सम्बन्धितं यत्तत्तथा प्रवहणमिति सम्बन्धः, पाठान्तरेण-'लहुकरणजुत्तएहिंति तत्र लपकरणेन-दक्षत्वेन युक्तौ-योजितौ यौ तौ तथा ताभ्यां, ककार इह स्वार्थिका, गोयुवभ्यां युक्तमेव प्रवहणमुपनयतेति | समारंभः। सम्बन्धः, समखरवालधानी-समानशफपुच्छौ समे-तुल्ये लिखिते-शस्त्रेणापनीतबाह्यत्वक्के तीक्ष्णे श) ययोस्ती तथा, ततः कर्मधारयः, ताभ्यां वाचनान्तरे- 'जंबूणयमयकलावजुत्तपइविसिट्ठएहि जम्बूनदमयौ-सुवर्णमयौ कलापौ-कण्ठाभरणविशेषौ योकत्रे च-यपेन सह कण्ठसंयमनरज्जू प्रतिविशिष्ट ययोस्तो च तथा ताभ्यां, रजतमयौ-रूप्यविकारौ घण्टे ययोस्तौ तथा, सूत्ररज्जुके-कार्यासिकसूत्रदवरकमय्यौ वरकनकखचिते ये नस्ते-नासिकान्यस्तरज्जुके तयोः प्रग्रहेण-रश्मिना अवगृहीतकोबद्धौ यो तथा ततः कर्मधारयोऽतः ताभ्यां, नीलोत्पलकृतापीडाभ्यां आपीडः,-शेखरः, प्रवरगोयुवभ्यां, नानामणिरत्नकाश्चनघण्टिकाजालेन परिक्षिप्तं प्रवरलक्षणोपेतं, वाचनान्तरेऽधिकमिदं 'सुजातजुगजुत्तउज्जुगपसत्थसुविरइयनिम्मिय'ति तत्र सुजातं-सुजातदारुमयं युग-यूप: युक्तं-संगतं ऋजुकं-सरलं प्रशस्तं-शुभं सुविरचितं-सुघटित निम्मितं-निवेशितं यत्र तत्तथा, RRCाजाBA% ॥ ९९
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy