SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ SAROKAROIROACHAR युक्तमेव-सम्बद्धमेव प्रवहणं-यानं परिदक्षगन्त्रीत्यर्थः, 'किन्ते जाव सिरी' त्यादि व्याख्यातं धारिणीवर्णके । तते ण ते सत्यवाहदारगा पुव्वावरणहकालसमयंसि देवदत्ताए गणियाए सद्धिं थूणामंडवाओ पडिनिक्खमंति २, हत्थसंगेल्लीए सुभूमिभागे बहूसु आलिघरएसु य, कयलीघरेसु य, लयाघरएसु य, अच्छणघरएसु या पेच्छणघरएसु य, पसाहणघरएसु य, मोहणघरएसु य, सालघरएसु य, जालघरएसु य, कुसुमघरएसु य; उज्जाणसिरिं पचणुभवमाणा विहरंति ॥ सूत्रम्-५३ ॥ तते णं ते सत्यवाहदारया जेणेव से मालुयाकच्छए तेणेव पहारेत्थ गमणाए, तते णं सा वणमऊरी ते सत्यवाहदारए एजमाणे पासति २ भीया तत्था० महया २ सद्देणं केकारवं विणिम्मुयमाणी २, मालुयाकच्छाओ पडिनिक्खमति २, एगंसि रुक्ख- | मालयंसि ठिच्चा ते सत्यवाहदारए मालुयाकच्छयं च अणिमिसाए दिट्ठीए पेहमाणी२, चिट्ठति । तते णं ते सत्थवाहदारगा अण्णमन्नं सद्दावति २, एव बदासी-जहा ण देवाणुप्पिया!, एसा वणमऊरी अम्हे एजमाणा पासित्ता भीता तत्था तसिया उब्बिग्गा पलाया महता २, सद्देणं जाव अम्हे मालुयाकच्छयं च | पेच्छमाणी २, चिट्ठति तं भवियव्वमेत्थ कारणेणं तिकट्ठ मालुयाकच्छयं अंतो अणुपविसंति २, तत्थ णं दो ४. पुढे परियागये जाव पासित्ता अन्नमन्नं सदाति २, एवं वदासी-सेयं खलु देवाणुप्पिया!, अम्हे इमे वण| मऊरीअंडए साणं जाइमंताणं कुक्कुडियाणं अंडएसु अ पक्खिवावेत्तए, तते णं ताओ जातिमन्ताओ १ कुडालयंसि. अ। बाजामा
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy