SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ S HARASHI OCIEOCOG सत्यवाहदारगा तेणेव समागया; तते णं ते सत्यवाहदारगा देवदत्ताए गणियाए सद्धिं जाणं दुरूहति २, चंपाए नयरीए मझमझेणं जेणेव सुभूमिभागे उजाणे जेणेव नंदापुक्खरिणी तेणेव उवागच्छति २, पवहणातो पचोरुहंति २, नंदापोखरिणी ओगाहिंति २, जलमजणं करेंति जलकीडं करेंति पहाया देवदत्ताए सद्धिं पच्चुत्तरंति जेणेव थूणामंडवे तेणेव उवागच्छंति २, शृणामंडवं अणुपविसंति २, सव्वालं. कारविभूसिया आसत्था वीसत्था सुहासणवरगया देवदत्ताए सद्धिं तं विपुलं असणं ४ धूवपुप्फगंधवत्थं आसाएमाणा, वीसाएमाणा, परिभुजेमाणा, एवं च णं विहरंति; जिमियभुत्तुत्तरागयाविय णं समाणा देवदत्ताए सद्धिं विपुलाति माणुस्सगाई कामभोगाई भुंजमाणा विहरंति ॥ सूत्रम्-५२ ।। __'एगउत्ति-क्वचिदेकस्मिन् देशे सहितयो-मिलितयोः समुपागतयोरेकतरस्य गृहे सनिषण्णयो:-उपविष्टयोः संनिविष्टयो:संहततया स्थिरसुखासनतया च व्यवस्थितयोमिथःकथा-परस्परकथा तस्यां समुल्लापो-जल्पो यः स तथा समुदपद्यत, 'समेच' त्ति-समेत्य, पाठान्तरे-'संहिचत्ति संहत्य सह संभृय, 'संगारंति-सङ्केत, 'पडिसुणेति'ति-अभ्युपगच्छतः।'चउसट्ठीत्यादि, चतुःपष्टिकलाः गीतनृत्यादिकाः स्त्रीजनोचिता वात्स्यायनप्रसिद्धाः, चतुःषष्टिगणिकागुणाः आलिङ्गनादिकानाम टानां क्रियाविशेषाणां प्रत्येकमष्टभेदत्वात , एतेऽपि वात्स्यायनप्रसिद्धा एवं विशेषादयोऽपि, 'नवंगसुत्तपडियोहिय'त्ति प्राग्वत् नवयौवनेति भावः । 'संगयगयहसिय' इत्येनेनेदं सूचितं, 'संगयगयहसियभणियविहियविलाससललियसंला १ ०ति, २, भाण्हा अ। SHISITERASARG
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy