SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ ठिती पन्नत्ता, तत्थ णं धण्णस्स देवस्स चत्तारि पलिओ माई ठिती पण्णत्ता, से णं धण्णे देवे ताओ देवलोयाओ आउक्खणं, ठितीक्खएणं, भवक्खएणं; अनंतरं चयं चत्ता महाविदेहे वासे सिज्झिहिति जाव सव्वदुक्खाणमंतं करेहिति ॥ सूत्रम् - ४७ ॥ जहा णंजंबू !, घण्णेणं सत्थवाहेणं नो धम्मोत्ति वा जाव विजयस्स तरस ततो विपुलाओ असण० ४ संविभागे कए नन्नत्थ सरीरसारक्खणट्ठाए; एवामेव जंबू 1, जेणं अहं निग्थे वा २, जाव पव्वतिए समाणे ववगयण्हाणुम्मद्दणगंधमल्लालंकारविभूसे इमस्स ओरालियसरीरस्स नो वन्न वा, रूवहेडं वा, विसयहेउं वा, असणं ४ आहारमाहारेति नन्नत्थ णाणदंसणचरिताणं वणयाए; सेणं इहलोए चेव बहूणं समणाणं, समणीणं, सावगाण य, साविगाण य, अचणिजे जाव पज्जुवासणिजे भवति परलोएवि य णं नो बहूणि हत्थच्छेयणाणि य, कन्नच्छेयणाणि य, नासाछेयणाणि य, एवं हिययउपायणाणि य, वसणुप्पाडणाणि य, उल्लंबणाणि य, पाविहिति अणातीयं च अणवदग्गं दीहं जाव वीतिवतिस्सति जहा व से धपणे सत्थवाहे । एवं खलु जंबू !, समणेणं जाव दोच्चस्स नायज्झयणस्स अयमट्ठे पण्णत्तेत्तिबेमि ॥ सूत्रम् ४८ ॥ बितीयं अज्झयणं समत्तं ॥ २ ॥ 'जहा ण'मित्यादिनाऽपि ज्ञातमेव ज्ञापनीये नियोजितं, 'नन्नत्थ सरीरसारक्खणट्ठाए 'ति न शरीरसंरक्षणार्थादन्यत्र तदर्थमेवेत्यर्थः 'जहा व से धपणे' त्ति - दृष्टान्तनिगमनम् । इह पुनर्विशेषयोजनामिमामभिदधति बहुश्रुताः - इह राजगृह - नगरस्थानीयं मनुष्यक्षेत्रं, धन्यसार्थवाहस्थानीयः साधुजीवः, विजय चौरस्थानीयं शरीरं, पुत्रस्थानीय निरुपम निरन्तरानन्द *৩ । এ||| :
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy