________________
MPSC
श्रेष्ठि
नवाङ्गी- अनादिकं, 'अणवदग्गं"ति-अनन्तं, 'दीहमद्धं ति दीर्घाद्धं-दीर्घकालं, दीर्घाध्वं वा-दीर्घमार्ग, चातुरंत-चतुर्विभागं संसार | २-श्री१० वृ० एव कान्तारं-अरण्यं संसारकान्तारमिति । इतोऽधिकृतं ज्ञातं ज्ञापनीये योजयत्राह-एवमेव-विजय चौरवदेव 'सारे 'ति- दू संघाटकाश्रीज्ञाता |3| सारे, णमित्यलङ्कारे, करणे तृतीया वेयं, लुभ्यते-लोभी भवति; 'सेवि एवं चेव'त्ति-सोऽपि प्रबजितो विजयवदेव नरका- ध्या ज्ञातधर्मकथाङ्गे दिकमुक्तरूपं प्राप्नोति।
स्य प्रकृते तेणं कालेणं तेणं समएणं धम्मघोसा नाम थेरा भगवंतो जातिसंपन्ना २, जाव पुव्वाणुपुद्वि चरमाणे ॥९५॥
योजना जाव जेणेव रायगिहे नगरे जेणेव गुणसिलए चेतिए जाव अहापडिरूवं उग्गहं उग्गिण्हित्ता, संजमेणं तवसा अप्पाणं भावेमाणा विहरंति; परिसा निग्गया धम्मो कहिओ, तते णं तस्स धण्णस्स सत्यवाहस्स |
प्रव्रज्याच। बहुजणस्स अंतिए एतमढे सोचा णिसम्म इमेतारूवे अज्झत्थिते जाव समुपजित्था-एवं खलु भगवंतो | जातिसंपन्ना इहमागया इह संपत्ता तं इच्छामि ण थेरे भगवते वंदामि नमसामि पहाते जाव सुद्धप्पावेसाति मङ्गल्लाई वत्थाई पवरपरिहिए पायविहारचारेण जेणेव गुणसिले चेतिए जेणेव थेरा भगवंतो तेणेव उवागच्छति २, वंदति, नमसति। तते णं थेरा धण्णस्स विचित्तं धम्ममातिक्खंति, तते णं से धणे सत्यवाहे धम्म सोचा, एवं वदासी-सदहामि णं भंते!, निग्गंथे पावयणे जाव पव्वतिए जाव बहणि वासाणि सामन्न परियागं पाउणित्ता भत्तं पञ्चक्खातित्ता मासियाए संलेहणाए सहिं भत्ताई अणसणाए छेदेइ २ त्ता, कालमासे कालं किच्चा, सोहम्मे कप्पे देवत्ताए उववन्ने तत्थ णं अत्थेगतियाणं देवाणं चत्तारि पलिओवमाई
॥ ९५ ॥