SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ R OCUSACROUSociety से णं ततो उब्वहित्ता अणादीयं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं अणुपरियहिस्सति; एवामेव जंबू, जेणं अम्हं निग्गंथो वा, निग्गंधी वा, आयरियउवज्झायाणं अंतिए मुंडे भवित्ता, आगाराओ अणगारियं पव्वतिए समाणे विपुलमणिमुत्तियधणकणगरयणसारेणं लुम्भति, सेविय एवं चेव ॥ सूत्रम्-४२॥ 'अलंकारियसहन्ति-यस्यां नापितादिभिः शरीरसत्कारो विधीयते अलङ्कारिककर्म-नखखण्डनादि, दासा-गृहदासी. पुत्राः, प्रेष्या-ये तथाविधप्रयोजनेषु नगरान्तरादिषु प्रेष्यन्ते, भृतका-ये आबालत्वात्पोषिताः, 'भाइल्लग'त्ति-ये भागं लाभस्य लमन्ते ते, क्षेमकुशलं-अनर्थानुद्भवानर्थप्रतिषातरूपं, कण्ठे च कण्ठे च गृहीत्वा कण्ठाकण्ठि, यद्यपि व्याकरणे युद्धविषय एवैवंविधोऽव्ययीभाव इष्यते, तथापि-योगविभागादिमिरेतस्य साधुशब्दता दृश्येति; 'अवयासियत्ति-आलि. अथ वाष्पप्रमोक्षण-आनन्दाश्रुजलप्रमोचनम् । 'नायए वे'त्यादि, नायका-प्रभुायदो वा-न्यायदर्शी ज्ञातको वा स्वजनपुत्रक इतिरुपदर्शने वा विकल्पे, 'घाडिय'त्ति-सहचारी सहायः-साहाय्यकारी सुहृद्-मित्रम् । 'बंधेहि य'त्ति-बन्धो रज्वादिबन्धनं, 'वधो' यष्ट्यादिताडनं, कशप्रहारादयस्तु तद्विशेषाः 'काले कालोभासे इत्यादि, काला-कृष्णवर्णः काल एवावभासते द्रष्टणां कालो वाऽवभासो दीप्तिर्यस्य सः कालावभासः, इह यावत्करणादिदं दृश्यं, 'गम्भीरलोमहरिसे भीमे उत्तासणए परमकण्हे वण्णेणं, सेणं तत्थ निचं भीए निचं तत्थे निच्चं तसिए निच्चं परमसुहसम्बद्धं नरगति-तत्र गम्भीरो-महान् रोमहर्षो-भयसंभूतो रोमाञ्चो यस्य यतो वा सकाशात् स तथा, किमित्येवमित्याह-'भीमो-भीष्मः, अत एवोत्रासकारित्वादुत्रासका, एतदपि कुत इत्याह-परमकृष्णो वर्णेनेति, परां-प्रकृष्टां अशुभसंबद्धां-पापकर्मणोपनीता; 'अणाइय'मित्यादि, IFIERRAHA
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy