SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ नवाङ्गी१०० श्रीज्ञाताधर्मकथाङ्गे ॥९४॥ 5-655555555 वा, भगिणीति वा; सावि य णं धणं सत्यवाहं एन्जमाणं पासति २, आसणाओ अन्भुढेति २, कंठा १-श्री| कंठियं अवयासिय बाहप्पमोक्खणं करेति; तते णं से धण्णे सत्थवाहे जेणेव भद्दा भारिया तेणेव उवाग- संघाटकाच्छति, तते णं सा भद्दा धणं सत्थवाहं एजमाणं पासति, पासित्ता; णो आढाति, नो परियाणाति, ध्य० अणाढायमाणी, अपरिजाणमाणी, तुसिणीया परम्मुही संचिट्ठति; तते णं से धणे सत्यवाहे भई तस्करस्य भारियं एवं वदासी-किन्नं तुम्भं देवाणुप्पिए !, न तुट्ठी वान हरिसे वा नाणंदे वा जं मए सएणं अत्थ भक्तादिसारेणं रायकजातो अप्पाणं विमोतिए, तते णं सा भद्दा धणं सत्थवाहं एवं वदासी-कहन्नं देवाणुप्पिया, संविभागे मम तुट्ठी वा जाव आणंदे वा भविस्सति जेणं तुम मम पुत्तघायगस्स जाव पञ्चामित्तस्स ततो विपुलातो श्रेष्ठिन: असण०४ संविभागं करेसि, तते णं से धण्णे भई एवं वदासी-नो खलु देवाणुप्पिए !, धम्मोत्ति वा, रहस्यतवोत्ति वा कयपडिकइया वा, लोगजत्ताति वा, नायएति वा, घाडिएति वा, सहाएति वा, सुहितिवा वर्णनम् । ततो विपुलातो असण. ४ संविभागे कए नन्नत्थ सरीरचिंताए; तते णं सा भद्दा घण्णणं सत्थवाहेणं एवं वुत्ता समाणी हट्ट जाव आसणातो अन्भुट्टेति कंठाकंठिं अवयासेति खेमकुसलं पुच्छति २ ण्हाया जाब पायच्छित्ता विपुलातिं भोगभोगाइं भुंजमाणी विहरति । तते णं से विजए तक्करे चारगसालाए तेहिं बंधेहि वहेहिं कसप्पहारेहि य जाव तण्हाए य, छुहाए य, परभवमाणे कालमासे कालं किचा नरएसु नेरइयत्ताए उववन्ने । से णं तत्थ नेरइए जाते काले कालोभासे जाव वेयणं पचणुभवमाणे विहरह, का॥ ९४॥ SAI
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy