________________
| सानुबन्धशत्रुभावस्य प्रत्यनीकस्य-प्रतिकूलवृत्तेः प्रत्यमित्रस्य-वस्तु २ प्रति अमित्रस्य 'धण्णस्स'त्ति-कर्मणि षष्ठी उच्चार|प्रश्रवणं कर्तु, णमित्यलकारे 'उब्वाहित्य'त्ति-उदाधयति स्म 'एहि तावे'त्यादि, आगच्छ तावदिति भाषामात्रे हे विजय!, एकान्तं-विजनमपक्रमामो-यामः, 'जेणं'ति-येनाहमुच्चारादि परिष्ठापयामीति 'छंदेणं'ति-अभिप्रायेण यथारुचीत्यर्थः ।
तते णं सा भद्दा सत्थवाही पंथयस्स दासचेडयस्स अंतिए एयमढे सोचा आसुरुत्ता रुट्ठा जाव | मिसिमिसेमाणा धण्णस्स सत्थवाहस्स पओसमावजति, तते णं से धणे सत्थवाहे अन्नया कयाई मित्तनातिनियगसयणसंबंधिपरियणेणं सएण य अत्थसारेणं रायकज्जातो अप्पाणं मोयावेति २, चारगसालाओ पडिनिक्खमति २, जेणेव अलंकारियसभा तेणेव उवागच्छति २, अलंकारियकम्मं करेति २, जेणेव पुक्खरिणी तेणेव उवागच्छति २, अह धोयमट्टियं गेण्हति पोक्खरिणी ओगाहति २, जलमजणं करेति २, पहाए कयबलिकम्मे जाव रायगिहं नगरं अणुपविसति २, रायगिहनगरस्स मज्झंमज्झेणं जेणेव सए गिहे तेणेव पधारेत्थ गमणाए । तते णं तं धणं सत्यवाहं एजमाणं पासित्ता रायगिहे नगरे बहवे निय. गसेढिसत्थवाहपभितओ आदति, परिजाणंति, सक्कारेंति, सम्माणति; अन्मुटुंति सरीरकुसलं पुच्छंति । तते णं से धणे जेणेव सए गिहे तेणेव उवागच्छति २, जाविय से तत्थ बाहिरिया परिसा भवति तंदासातिवा, पेस्सातिवा,भियगाइ वा भाइल्लगाइ वा;सेविय णं धणं सत्यवाहं एजंतं पासति २,पायवडियाए खेमकुसलं पुच्छति, जावि य से तत्थ अन्भंतरिया परिसा भवति तं०-मायाइ वा, पियाइ वा, भायाति
CARBOADलाजाI
CATFEEG