________________
नवाङ्गी- पु. पृ. श्रीज्ञाताधर्मकथाङ्गे ॥९६॥
निवन्धनत्वेन संयमो, भवति यसत्प्रवृत्तिकशरीरात्संयमविपातः, आभरणस्थानीया:-शब्दादिविषयाः, तदर्थप्रवृत्तं हि शरीर संयमविधाते प्रवर्तते, हडिबन्धस्थानीयं जीवशरीरयोरविभागेनावस्थानं, राजस्थानीयः कर्मपरिणामः, राजपुरुषस्थानीयाः कर्मभेदाः, लघुस्वकापराधस्थानीया मनुष्यायुष्कबन्धहेतवः, मत्रादिमलपरिस्थानीयाः प्रत्युपेक्षणादयो व्यापाराः, यतो भक्तादिदानाभावे यथासौ विजयः प्रश्रवणादिव्युत्सर्जनाय न प्रवर्तितवान् , एवं शरीरमपि निरशनं प्रत्युपेक्षणादिषु न प्रवर्तते; पान्थकस्थानीयो मुग्धसाधुः, सार्थवाहीस्थानीया आचार्याः; ते हि विवक्षितसाधु भक्तादिभिः शरीरमुपष्टम्भयन्तं साध्वन्तरादुपश्रुत्योपालम्भयन्ति, विवक्षितसाधुनैव निवेदिते वेदनावैयावृत्यादिके भोजनकारणे परितुष्यन्ति चेति, पठ्यते च-"सिवसाहणेसु आहारविरहिओ जं न वट्टए देहो। तम्हा धण्णोब विजय साहू तं तेण पोसेजा ॥"
एवं खल्वि'त्यादि निगमनं' इतिशब्दः समाप्तौ ब्रवीमीति पूर्ववदेवेति || ज्ञाताधर्मकथायां विवरणतो द्वितीयमध्ययनं समाप्तमिति ।
२-श्रीसंघाटकाध्य० अध्ययनार्थोपसंहारः।
AA5+5CASSES
+बाजामा |RARE
सा० १ शिवसाधनेषु माहारविरहितो यन्न प्रवर्तते देहः । तस्मात् धन्य इव विजयं साधुस्तत् तेन पोषयेत् ॥1॥