________________
२, अट्ठमुट्ठिजाणुकोप्परपहारसंभग्गमहियगत्तं करेंति २, अवउडाबन्धणं करेंति २, देवदिन्नगस्स दारगस्स आभरणं गेहति २, विजयस्स तकरस्स गीवाए बंधति २, मालुयाकच्छगाओ पडिनिक्खमंति २, जेणेव रायगिहे नगरे तेणेव उवागच्छति २, रायगिहं नगरं अणुपविसंति २, रायगिहे नगरे सिंघाडगतियचक्कचच्चर महापहपहेसु कसप्पहारे य, लयप्पहारे य, छिवापहारे य, निवाएमाणा २ छारं च धूलिं च, कयवरं च, उवरिं परिमाणा २; महया २ सद्देणं उग्घोसेमाणा एवं वदंति - एस णं देवाणुप्पिया !, विजए नाम तक जाव गिद्धे विव आमिस भक्खी, बालघायए बालमारए; तं नो खलु देवाणुप्पिया !, एयरस केति राया वा, रायपुत्तेवा, रायमचे वा, अवरज्झति एत्थट्ठे अप्पणो सयातिं कम्माई अवरज्यंति त्तिकद्दु जेणामेव चारगसाला तेणामेव उवागच्छति २, हड़िबंधणं करेति २, भत्तपाणनिरोहं करेंति २, तिसंझं कसप्पहारे य जाव निवाएमाणा २ विहरंति; तते णं से धण्णे सत्थवाहे मित्तनातिनियगसयण संबंधिपरियणेण सद्धिं रोयमाणे जाव विलवमाणे, देवदिन्नस्स दारगस्स सरीरस्स महया इड्डीसक्कारसमुदएणं हिरणं करेंत २, बहुई लोतियातिं मयगकिचाई करेंति २, केणइ कालंतरेणं अवगयसोए जाए यावि होत्था । सूत्रम् - ४५ ॥ तते णं से घण्णे सत्थवाहे अन्नया कयाई लह्रसयंसि रायावराहंसि संपलत्ते जाए यावि होत्था, तते णं ते नगरगुत्तिया घण्णं सत्यवाहं गेण्हति २, जेणेव चारगे तेणेव उवागच्छति २, चार अणुपवेसंति २; विजएणं तकरेणं सद्धिं एगयओ हडिबंधणं करेंति । तते णं सा भद्दा भारिया कल्लं