SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ नवाङ्गी- जाव जलंते विपुलं असणं ४ उवक्खडेति २, भोयणपिंडए करेति २, भोयणाई पक्खिवति लंछियमुद्दियं प.पु. करेइ २, एगं च सुरभिवारिपडिपुन्नं दगवारयं करेति २, पंथयं दासचेड सहावेति २; एवं वदासी-गच्छ णं श्रीज्ञाता- तुमं देवाणुप्पिया!, इमं विपुलं असणं ४ गहाय चारगसालाए धण्णस्स सत्थवाहस्स उवणेहि; तते णं से धर्मकथाले दापंथए भद्दाए सत्यवाहीए एवं वुत्ते समाणे हद्वतुढे तं भोयणपिंडयं तं च सुरभिवरवारिपडिपुन्नं दगवारयं गेण्हति २, सयाओ गिहाओ पडि निक्खमति २, रायगिहे नगरे मज्झमज्झेणं जेणेव चारगसाला जेणेव ॥९२॥ धन्ने सत्थवाहे तेणेव उवागच्छति २, भोयणपडियं ठावेति २, उल्लंछति २त्ता, भायणाई गेण्हति २, भायणाई धोवेति २, हत्थसोयं दलयति २, धणं सत्यवाहं तेणं विपुलेणं असण. ४ परिवेसति, तते णं से विजए तकरे धणं सत्थवाहं एवं वदासी-तुमण्णं देवाणुप्पिया!, मम एयाओविपुलातो असण.४ संविभागं करेहि तते ण से धपणे सत्यवाहे विजयं तकरं एवं वदासी-अवि याई अहं विजया! एवं विपुलं असणं ४ कायाणं वा, सुणगाणं वा दलएजा, उकुरुडियाए वा णं छड्डेजा, नो चेव णं तव पुत्तघायगस्स, पुत्तमारगस्स, अरिस्स, वेरियस्स, पडिणीयस्स, पच्चामित्तस्स एत्तो विपुलाओ असण. ४ संविभागं करेन्जामि तते णं से धण्णे सत्थवाहे तं विपुलं असणं ४ आहारेति २, तं पंथयं पडिविसज्जेति, तते णं से पंथए दासचेडे तं भोयणपिडगं गिण्हति २, जामेव दिसिं पाउन्भूते तामेव दिसि पडिगए; तते णं तस्स धण्णस्स सत्यवाहस्स तं विपुलं असणं ४, आहारियस्स समाणस्स उच्चारपासवणे णं उव्वाहित्था, तते णं | २-श्रीसंघाटका ध्य० एकमहडिनिपति तष्ठितस्करयोरनुनयप्र. त्यनुतिः। FeekSCRIजाऊISACSIR CAREECHESEARCHESTROGook ॥ ९२॥
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy