________________
495-6NTEG
२.-श्रीसंघाटकाध्य श्रेष्ठिपुत्रस्य गवेषणा
4%
शब
प्राप्तिश्च ।
नवाङ्गी- तन्तुमिः संदर्मितः, 'गृद्ध आकाङ्क्षावान् 'अभ्युपपन्नः'-अधिकं तदेकाग्रतां गत इति, शीघ्रादीनि एकार्थिकानि शीघ्रताति
० ० शयख्यापनार्थानि निष्प्राण-उच्छ्वासादिरहित, निश्चेष्ट-व्यापाररहितं, 'जीवविप्पजदंति-आत्मना विप्रमुक्तं, निश्चलोभीज्ञाता-४
गमनागमनादिवर्जितः, निष्पन्दो-हस्ताद्यवयवचलनरहितः, तूष्णीको-वचनरहितः, 'क्षेपयन्'--प्रेरयन् , 'श्रुति'-वार्तामात्र, धर्मकथाङ्गे है। 'क्षुतं'-तस्यैवसंबन्धिनं शन्दं तचिल वा, 'प्रवृत्ति'-व्यक्ततरवार्ता, नीतो मित्रादिना स्वगृहे अपहृतश्चौरेण आक्षिप्तः-उप
लोभितः । 'परसुनियत्तव्य'त्ति-परशुना-कुठारेण निकृत्तः-छिन्नो यः स तथा तद्वत् , 'नगरगोत्तियत्ति-नगरस्य गुप्टिं१९१॥
रक्षां कुर्वन्तीति नगरगुप्तिका:-आरक्षकाः, 'सन्नद्धबद्धवम्मियकवय'त्ति-सन्नद्धाः-संहननीभिः कृतसन्नाहाः, बद्धाः-कसाबन्धनेन, वर्मिताश्च-अङ्गरक्षीकृताः, शरीरारोपणेन, कवचा:-ककटा यैस्ते तथा ततः कर्मधारयः, अथवा-वर्मितशब्दः क्वचिन्नाधीयत एव । 'उप्पीलियसरासणपट्टिया'-उत्पीडिता-आक्रान्ता गुणेन शरासन-धनुस्तल्लक्षणा पट्टिका यैस्ते तथा, अथवा-उत्पीडिता-बद्धा शरासनपट्टिका-बाहुपट्टको यैस्ते तथा, दृश्यते च धनुर्धराणां बाहौ चर्मपदृवन्ध इति, इह स्थाने यावत्करणादिदं दृश्य; "पिणद्धगेवेजा बद्धआविद्धविमलवरचिंधपट्टा"-पिनद्धानि-परिहितानि |वेयकाणि-ग्रीवारमाणि यैस्ते तथा, बद्धो गाढीकरणेन आविद्धा-परिहितो मस्तके विमलो वरचिह्नपट्टो यैस्ते तथा ततः कर्मधारयः, 'गहियाउहपहरणा'-गृहीतान्यायुधानि प्रहरणाय-प्रहारदानाय यैस्ते तथा; अथवाऽऽयुधप्रहरणयोः क्षेप्याक्षेप्यकृतो विशेषः । . तते णं ते नगरगुत्तिया विजयस्स तक्करस्स पयमग्गमणुगच्छमाणा जेणेव मालुयाकच्छए तेणेव | उवागच्छंति २, मालुयाकच्छयं अणुपविसंति २, विजयं तकरं ससक्खं सहोढं सगेवेन्नं जीवग्गाहं गिण्हंति
R
AAES
AHESAR