________________
35415-नव
&ा नागादिप्रतिमानां प्रणामं करोति, ततः प्रत्युन्नमति, लोमहस्तं-प्रमार्जनीकं, 'परामृशति'-गृह्णाति ततस्तेन ताः प्रमार्जयति 'अन्भुक्खइत्ति-अभिषिञ्चति वस्त्रारोपणादीनि प्रतीतानि । 'चाउद्दसी'त्यादौ 'उहिहिति-अमावस्या 'आवन्नसत्ते'तिआपन्न:-उत्पन्नः सच्चो-जीवो गर्भे यस्याः सा तथा ।
तते णं से पंथए दासचेडए देवदिन्नस्स दारगस्स बालग्गाही जाए, देवदिन्नं दारयं कडीए गेहति २, बहहिं डिभएहि य, डिंभगाहि य, दारएहि य, दारियाहि ये; कुमारियाहि य सद्धिं संपरिवडे अंभिर ममाणे अभिरमति । तते णं सा भद्दा सत्थवाही अन्नया कयाई देवदिन्नं दारयं पहायं कयवलिकम्म कयकोउयमंगलपायच्छित्तं सवालंकारभूसियं करेति, पंथयस्स दासचेडयस्स हत्थयंसि दलयति; तते णं से पंथए दासचेडए भद्दाए सत्थवाहीए हत्थाओ देवदिन्नं दारगं कडिए गिण्हति २, सयातो गिहाओ पडिनिक्खमति २, बहूहि डिभएहि य, डिभियाहि य जाव कुमारियाहि य सद्धिं संपरिवुडे जेणेव रायमग्गे तेणेव उवागच्छइ २, देवदिन्नं दारगं एगते ठावेति २, बहूहिं डिभएहि य जाव कुमारियाहि य सद्धिं संपरिबुडे पमत्ते यावि होत्था विहरति इमं च णं विजए तक्करे रायगिहस्स नगरस्स बहूणि बाराणि
य, अवदाराणि य तहेव जाव आभोएमाणे, मग्गेमाणे, गवेसेमाणे जेणेव देवदिन्ने दारए तेणेव उवागच्छइ है|२, देवदिन्नं दारगं सव्वालंकारविभूसियं पासति, पासित्ता, देवदिन्नस्स दारगस्स आभरणालंकारेसु
१य कुमारएहिं कुछ भी
CHECKाजबा