________________
नवाङ्गी- णं अम्हं इमे दारए बहणं नागपडिमाण य जाव वेसमणपडिमाण य उवाइयलद्धे णं ते होउ णं अम्हं
२-श्री१०० इमे दारए देवदिन्ननामेणं, तते णं तस्स दारगस्स अम्मापियरो नामधिकं करेंति देवदिन्नेत्ति, तते णं तस्सटघाटकामीज्ञाता- दारगस्स अम्मापियरो जायं च दायं च भायं च अक्खयनिहिं च अणुवडेति ॥ सूत्रम्-४२॥
ध्य० भद्राधर्मकथाङ्गे 'कुडुबजागरियं जागरमाणीए'त्ति-कुटुम्बचिन्ताया जागरण-निद्राक्षय कुटुम्बजागरिका, द्वितीयायास्तृतीयार्थत्वात ,
या उपयातया 'जाग्रत्या-विबुध्यमानया; अथवा कुटुम्बजागरिकां, जाग्रत्याः 'पयायामित्ति-प्रजनयामि, 'यासि मन्ने'-इत्यत्र ॥८९॥
चितकादितासां सुलब्धं जन्म जीवितफलं अहं 'मन्ये'-वितर्कयामि यासां निजककुक्षिसंभूतानीत्येवमक्षरघटना कार्या, निजकुक्षि- विमर्शः। संभूतानि डिम्मरूपाणि इति गम्यते; स्तनदुग्धलुब्धकानि मधुरसमुल्लापकानि मन्मनं-स्खलत्प्रजल्पितं येषां तानि तथा स्तनमूलात्कक्षादेशमागमभिसरन्ति-संचरन्ति स्तनजं पिबन्ति, ततश्च कोमलकमलोपमाभ्यां हस्ताभ्यां गृहीत्वा उत्सले निवेशितानि ददति समुल्लापकान् सुमधुरान्, 'एत्तो एगमवि न पत्त'त्ति-इतः पूर्व एकमपि-डिम्भकविशेषणकलापादेकमपि विशेषणं न प्राप्ता, 'बहिया नागघराणि ये' इत्यादि प्रतीतं, 'जण्णुपायवडिय'त्ति-जानुभ्यां पादपतिता जानुपादपतिता जानुनी भुवि विन्यस्य प्रणतिं गतेत्यर्थः । 'जायं वेत्यादि, यागं-पूजां दाय-पर्वदिवसादौ दानं भागं-लाभांशं अक्षयनिधि| अव्ययं भाण्डागारं अक्षयनिधिं वा-मूलधनं येन जीर्णीभूतदेवकुलस्योद्धारा करिष्यते अक्षीणिकां वा प्रतीतां वर्द्धयामि-पूर्वकाले |
अल्पं सन्तं महान्तं करोमीति भावः । 'उववाइयंत्ति-उपयाच्यते-मृग्यते स्म यत्तत् उपयाचित-ईप्सितं वस्तु, 'उपयाPJ चितुं'-प्रार्थयितुं, 'उल्लपडसाडय'त्ति-मानेनाट्टै पटशाटिके-उत्तरीयपरिधानवस्त्रे यस्याः सा तथा, 'आलोए'त्ति-दर्शने
IAC-AWAIIANEE