SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ DOCUMSUSHMAKASk २, जेणेव पुक्खरिणी तेणेव उवागच्छंति २ पोक्खरिणीं ओगाहिंति २, पहायाओ कयवलिकम्माओ सव्वालंकारविभूसियाओ विपुलं असणं ४ आसाएमाणीओ जाव पडिभुजेमाणीओ दोहलं विणेति, एवं संपेहेति २, कलं जाव जलते जेणेव धणे सत्थवाहे तेणेव उवागच्छति २, धण्णं सत्थवाहं एवं वदासीएवं खलु देवाणुप्पिया, मम तस्स गन्भस्स जाव विणेति तं इच्छामि णं देवाणुप्पिया!, तुम्भेहिं अन्भणुन्नाता समाणी जाव विहरित्तए; अहासुहं देवाणुप्पिया!, मा पडिबंधं करेह; तते णं सा भद्दा सत्यवाही धण्णेणं सत्थवाहेणं अब्भणुन्नाया समाणी हहतुट्ठा जाव विपुलं असणं ४ जाव ण्हाया जाव उल्लपडसाडगा जेणेव नागघरते जाव धूवं दहति २, पणामं करेति, पणामं करेत्ता जेणेव पोक्खरिणी तेणेव उवागच्छति २; तते ण ताओ मित्तनाति जाव नगरमहिलाओ भई सत्यवाहिं सव्वालंकारविभूसितं करेति, तते णं सा भद्दा सत्थवाही ताहि मित्तनातिनियगसयणसंबंधिपरिजणणगरमहिलियाहिं सद्धिं तं विपुलं असणं ४ जाव परिभुंजमाणी य दोहलं विणेति २, जामेव दिसि पाउन्भूता तामेव दिसिं पडिगया; तते णं सा भद्दा सत्थवाही संपुन्नडोहला जाव तं गन्भं सुहंसुहेणं परिवहति, तते णं सा भद्दा सत्यवाही, णवण्हं मासाणं, बहुपडिपुन्नाणं अट्ठमाण राइंदियाणं, सुकुमालपाणिपादं जाव दारगं पयाया; तते णं तस्स दारगस्स अम्मापियरो पढमे दिवसे जातकम्मं करेंति २, तहेव जाव विपुलं असणं ४ 51 उवक्खडावेंति २, तहेव मित्तनाति. भोयावेत्ता, अयमेयारूवं गोन्नं गुणनिप्फन्नं नामधेनं करेंति तम्हा बाजधाRES
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy