________________
LOCAL
नवाङ्गीवृ० वृ० श्रीज्ञाताधमकथाङ्गे
॥८८॥
%BCIRECAUTOCADCIDC
पत्ताई ताई गिण्हइ २, पुक्खरिणीओ पच्चोरुहइ २, तं सुबहुं पुप्फगंधमल्लं गेण्हति २, जेणामेव नागघरए य जाव वेसमणघरए य, तेणेव उवागच्छति २७ तत्थ णं नागपडिमाण य जाव वेसमणपडिमाण य आलोए संघाटकापणामं करेइ, ईसि पच्चुन्नमइ २, लोमहत्थगं परामुसह २, नागपडिमाओ य जाव वेसमणपडिमाओ य₹ध्य० भद्रालोमहत्थेणं पमज्जति, उदगधाराए अन्भुक्खेति २; पम्हलसुकुमालाए गंधकासाईए गायाई लूहेइ २, या उपयामहरिहं वत्थारुहणं च मल्लारुहणं च गंधारुहणं च चुन्नारुहणं च वन्नारुहणं च करेति २, जाव धूवं डहति २, चितकादिजानुपायपडिया पंजलिउडा एवं वदासी-जइ णं अहं दारगं वा दारिगं वा पयायामि, तो णं अहं जायं
| करणम् । च जाव अणुवड्दुमि त्ति कटु उवातियं करेति २, जेणेव पोक्खरिणी तेणेव उवागच्छति २, विपुलं असणं ४
आसाएमाणी जाव विहरति जिमिया जाव सुइभूया जेणेव सए गिहे तेणेव उवागया अदुत्तरं च णं भद्दा | सत्थवाही चाउद्दसट्टमुद्दिडपुन्नमासिणीसु विपुलं असण ४ उवक्खडेति २, बहवे नागा य जाव वेसमणा
य उवायमाणी जाव एवं च णं विहरति ॥ सूत्रम्-४१॥ तते णं सा भद्दा सत्थवाही अन्नया कयाइ केणति | कालंतरेणं आवन्नसत्ता जाया यावि होत्था, तते णं तीसे भद्दाए सत्थवाहीए दोसु मासेसु वीतिकंतेसु
ततिए मासे वहमाणे इमेयारूवे दोहले पाउन्भूते-धन्नाओ णं ताओ अम्मयाओ जाव कयलक्खणाओ | णं ताओ अम्मयाओ जाओ णं विउलं असणं ४, सुबहुयं पुप्फवत्थगंधमल्लालंकारं गहाय, मित्तनातिनियगसयणसंबंधिपरियणमहिलियाहि य सद्धिं संपरिवुडाओ रायगिहं नगरं मज्झमज्झेणं निग्गच्छंति
॥८८॥
-%AF%ाजाIRTHASHAN