SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ LOCAL नवाङ्गीवृ० वृ० श्रीज्ञाताधमकथाङ्गे ॥८८॥ %BCIRECAUTOCADCIDC पत्ताई ताई गिण्हइ २, पुक्खरिणीओ पच्चोरुहइ २, तं सुबहुं पुप्फगंधमल्लं गेण्हति २, जेणामेव नागघरए य जाव वेसमणघरए य, तेणेव उवागच्छति २७ तत्थ णं नागपडिमाण य जाव वेसमणपडिमाण य आलोए संघाटकापणामं करेइ, ईसि पच्चुन्नमइ २, लोमहत्थगं परामुसह २, नागपडिमाओ य जाव वेसमणपडिमाओ य₹ध्य० भद्रालोमहत्थेणं पमज्जति, उदगधाराए अन्भुक्खेति २; पम्हलसुकुमालाए गंधकासाईए गायाई लूहेइ २, या उपयामहरिहं वत्थारुहणं च मल्लारुहणं च गंधारुहणं च चुन्नारुहणं च वन्नारुहणं च करेति २, जाव धूवं डहति २, चितकादिजानुपायपडिया पंजलिउडा एवं वदासी-जइ णं अहं दारगं वा दारिगं वा पयायामि, तो णं अहं जायं | करणम् । च जाव अणुवड्दुमि त्ति कटु उवातियं करेति २, जेणेव पोक्खरिणी तेणेव उवागच्छति २, विपुलं असणं ४ आसाएमाणी जाव विहरति जिमिया जाव सुइभूया जेणेव सए गिहे तेणेव उवागया अदुत्तरं च णं भद्दा | सत्थवाही चाउद्दसट्टमुद्दिडपुन्नमासिणीसु विपुलं असण ४ उवक्खडेति २, बहवे नागा य जाव वेसमणा य उवायमाणी जाव एवं च णं विहरति ॥ सूत्रम्-४१॥ तते णं सा भद्दा सत्थवाही अन्नया कयाइ केणति | कालंतरेणं आवन्नसत्ता जाया यावि होत्था, तते णं तीसे भद्दाए सत्थवाहीए दोसु मासेसु वीतिकंतेसु ततिए मासे वहमाणे इमेयारूवे दोहले पाउन्भूते-धन्नाओ णं ताओ अम्मयाओ जाव कयलक्खणाओ | णं ताओ अम्मयाओ जाओ णं विउलं असणं ४, सुबहुयं पुप्फवत्थगंधमल्लालंकारं गहाय, मित्तनातिनियगसयणसंबंधिपरियणमहिलियाहि य सद्धिं संपरिवुडाओ रायगिहं नगरं मज्झमज्झेणं निग्गच्छंति ॥८८॥ -%AF%ाजाIRTHASHAN
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy