________________
क्खाणि य, इंदाणि य, खंदाणि य, रुद्दाणि य, सेवाणि य, वेसमणाणि यः तत्थ णं बहूणं नागपडिमाण , जाव वेसण डिमाण य, महरिहं पुष्पचणियं करेत्ता; जाणुपायपडियाए एवं वहत्तए-जइ णं अहं देवाणुपिया !, दारगं वा, दारिगं वा पयायामि, तो णं अहं तुग्भं जायं च दायं च, भायं च अक्खयणिहिं च अणुवड्डेमित्ति कहु उवातियं उवाहत्तए; एवं संपेहेति २ कल्लं जाव जलते जेणामेव घण्णे सत्थवाहे तेणामेव उवागच्छति, उवागच्छित्ता; एवं वदासी एवं खलु अहं देवाणुप्पिया !, तुम्भेहिं सद्धिं बहूई | वासातिं जाव देति समुल्लावए सुमहुरे पुणो २ मंजुलप्पभणिते तण्णं अहं अहन्ना अपुन्ना अकलक्खणा एत्तो एगमवि न पत्ता, तं इच्छामि णं देवाणुपिया !, तुम्भेहिं अन्भणुन्नाता समाणी विपुलं असणं ४ जाव अणुवड्डेमि उवाइयं करेत्तए, तते णं घण्णे सत्थवाहे भद्दं भारियं एवं वदासी - ममंपि य णं खलु देवापिए !, एस चैव मणोरहे- कहं णं तुमं दारगं दारियं वा पयाएजसि १ भद्दाए सत्थवाहीए एयम मणुजाति, तते णं सा भद्दा सत्यवाही धण्णेणं सत्थवाहेणं अन्भणुन्नाता समाणी हट्ठतु जाव हयहियया विपुलं असणपाणखातिमसातिमं उवक्खडावेति २ त्ता, सुबहुं पुष्पंगधवत्थमल्लालंकारं गेण्हति २, सयाओ गिहाओ निगच्छति २, रायगिहं नगरं मज्झमज्झेणं निग्गच्छति २ त्ता, जेणेव पोक्खरिणी तेणेव उवागच्छति २, पुक्खरिणीए तीरे सुबहुं पुष्कजावमल्लालंकारं ठवेह २, पुक्खरिणि ओगाहह २, जलमजणं करेति, जलकीड करेति २१ व्हाया कयबलिकम्मा उल्लपडसाडिगा जाई तत्थ उप्पलाई जाव सहस्स
ঃ