SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ नवाङ्गी-3 वृ०० श्री ज्ञाताधर्म कथाने २-श्रीसंघाटका ध्य देवदिनस्य विजयतस्करकृतमपहरणम्। ॥९ मुच्छिए गढिए गिद्धे अज्झोववन्ने पंथयं दासचेडं पमत्तं पासति २, दिसालोयं करेति, करेत्ता; देवदिन्नं दारगं गेण्हति २, कक्खंसि अल्लियावेति २, उत्तरिजेणं पिहेइ २, सिग्धं तुरियं चवलं चेतियं रायगिहस्स नगरस्स अवदारेणं निग्गच्छति २, जेणेव जिण्णुज्जाणे जेणेव भग्गकूवए तेणेव उवागच्छति २, देवदिन्नं दारयं जीवियाओ ववरोवेति २, आभरणालंकारं गेण्हति २, देवदिन्नस्स दारगस्स सरीरगं निप्पाणं, निच्चेहें, जीवियविप्पजढं भग्गकूवए पक्खिवत्ति २, जेणेव मालुयाकच्छए तेणेव उवागच्छति २, मालुयाकच्छयं अणुपविसति २, निच्चले निष्फंदे तुसिणीए दिवसं खिवेमाणे चिट्ठति ॥ सूत्रम्-४३॥ तते णं से पंथए दासचेडे तओ मुहुत्तंतरस्स जेणेव देवदिन्ने दारए ठविए तेणेव उवागच्छति २, देवदिन्नं दारगं तंसि ठाणंसि अपासमाणे, रोयमाणे, कंदमाणे, विलवमाणे, देवदिन्नदारगस्स सव्वतो समंता मग्गणगवेसणं करेइ २, देवदिन्नस्स कत्थइ सुतिं वा, खुतिं वा, पउत्ति वा अलभमाणे जेणेव सए गिहे जेणेव धणे सत्यवाहे तेणेव उवागच्छति २, धणं सत्यवाहं एवं वदासी एवं खलु सामी!, भद्दा सत्यवाही देवदिन्नं दारयं ण्हायं जाव मम हत्थंसि दलयति, ततेणं अहं देवदिन्नं दारयं कडीए गिण्हामि २, जाव मग्गण गवेसणं करेमि तं न णज्जति णं सामि !, देवदिन्ने दारए केणइ हते वा, अवहिए वा, अवखित्ते वा, पायवडिए धण्णस्स सत्यवाहस्स एतमढे निवेदेति; तते णं से धण्णे सत्यवाहे पंथयदासचेडयस्स एतम8 सोचा णिसम्म तेण य महया पुत्तसोएणाभिभूते समाणे परमणियत्तेव चंपगपायवे धसत्ति, धरणीयलसि ॥ नानालाSAFERE ॥९ ॥
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy