________________
वर्णनम् ।
नवाङ्गी
यमपि सर्व गृहातीति भावः, तथा उत्कञ्चनवश्चनमायानिकृतिकूटकपटैः सह योऽतिसंप्रयोगो-गाय तेन बहुल:-प्रचुरो ||२-श्रीसंघ वृ० वृक यः स तथा, तत्र ऊर्ध्व कञ्चनं मूल्याधारोपणार्थ उत्कश्चनं हीनगुणस्य गुणोत्कर्षप्रतिपादनमित्यर्थः वचनं-प्रतारणं माया- |टकाध्य. श्रीज्ञाता-18| परवञ्चनबुद्धिः निकृतिः-बकवृत्त्या गलकर्तकानामिवावस्थानं कूट-कार्षापणतुलादेः परवञ्चनार्थ न्यूनाधिककरणं कपट- विजयधर्मकथाङ्गे हैं नेपथ्यभाषाविपर्ययकरणं एभिरुत्कश्चनादिभिस्सहातिशयेन यः संप्रयोगो-योगस्तेन यो बहुलः स तथा, यदिवा सातिशयेन तस्कर
द्रव्येण कस्तूरिकादिना परस्य द्रव्यस्य संप्रयोगः सातिसंप्रयोगः, ततश्चोत्कश्चनादिभिः सातिसंप्रयोगेण च यो बहुलः स ॥८६॥
तथा, उक्तं च सातिप्रयोगशब्दार्थाय-'सो होई साइजोगो दवं जं छुहिय अन्नदवेसु । दोसगुणा वयणेसु य अत्थविसंवायणं कुणइ ॥१॥"-त्ति एकीय व्याख्यानं, व्याख्यानान्तरं पुनरेवं-उत्कोचनं उत्कोचः निकृति:-वश्चनप्रच्छादनार्थ कर्म साति:अविश्रम्भः एतत्संप्रयोगे बहुलः, शेषं तथैव; चिरं-बहुकालं यावत् नगरे नगरस्य वा विनष्टो-विप्लुतः चिरनगरविनष्टः, बहुकालीनो यो नगरविनष्टो भवति स किलात्यन्तं धृतो भवतीत्येवं विशेषितः, तथा दुष्टं शीलं-स्वभावः आकार:-आकृतिचरित्रं च-अनुष्ठानं यस्य स तथा ततः कर्मधारयः, द्यूतप्रसङ्गी-छूतासक्तः एवमितराणि, नवरं भोज्यानि-खण्डखाद्यादीनि, पुनरुणग्रहणं हृदयकारक इत्यस्य विशेषणार्थत्वान्न पुनरुक्तं, लोकानां हृदयानि दारयति-स्फोटयतीति हृदयकारका, पाठान्तरेण 'जणहियाकारए'-जनहितस्याकत्यर्थः, 'साहसिक'-अवितर्कितकारी, 'सन्धिच्छेदक:-क्षेत्रखानका, 'उपधिको'-मायित्वेन प्रच्छन्नचारी, 'विश्रम्भघाती'-विश्वासघातकः, आदीपका-अग्निदाता, तीर्थानि-तीर्थभूतदेवसः १ स भवति सातियोगो यद् द्रव्यमन्यद्रव्येषु क्षिप्त्वा । दोषगुणान् वचनेषु च अर्थविसंवादन करोति ॥ १ ॥
॥८६॥
CHAITORECASSAL