________________
नवाङ्गी
श्रीज्ञाताधर्मकथाङ्गे
श्रीसंघाटकाध्य. विजयतस्करवर्णनम् ।
1८५॥
BROADCARDASCALCIA
रायगिहस्स नगरस्स बहूणि अहगमणाणि य, निग्गमणाणि य, दाराणि य, अवदाराणि य, छिडिओ य, खंडीओ य, नगरनिद्धमणाणि य, संवट्टणाणि य, निव्वदृणाणि य, जूवखलयाणि य, पाणागाराणि य, वेसागाराणि य, तद्दारहाणाणि य, तकरहाणाणि य, तकरघराणि य, सिंगाडगाणि य, तियाणि य, चउकाणि य, चच्चराणि य, नागघराणिय, भूयघराणि य, जक्खदेउलाणि य, सभाणि य, पवाणि य, पणियसालाणि य, सुन्नघराणि य; आभोएमाणे २ मग्गमाणे, गवेसमाणे; बहुजणस्स छिद्देसु य, विसमेसु य, विहुरेसु य, वसणेसु य, अब्भुदएसु य, उस्सवेसु य, पसवेसु य, तिहीसु य, छणेसु य, जन्नेसु य, पव्वः | णीसु य; मत्तपमत्तस्स य, वक्खित्तस्स य, वाउलस्स य, सुहितस्स य, दुक्खियस्स विदेसत्थस्स य, विप्पवसियस्स य, मग्गं च, छिई च, विरहं च, अंतरं च मग्गमाणे, गवेसमाणे एवं च ण विहरति; बहियावि यण रायगिहस्स नगरस्स आरामेसु य, उज्जाणेसु य, वावि-पोक्खरणी-दीहिया-गुंजालिया-सरेसु य,
सरपंतिसु य, सरसरपंतियासु य, जिण्णुजाणेसु य, भग्गकूवएसु य, मालुयाकच्छएसु य, सुसाणएसु | य, गिरिकंदरलेणउवट्ठाणेसु य, बहुजणस्स छिद्देसु य जाव एवं च णं विहरति ।। सूत्रम्-४०॥ । 'अड्डे दित्ते'-इह यावत्करणादिदं द्रष्टव्यम् । “विच्छिण्ण विउलभवणसयणासणजाणवाहणाइन्ने बहुदासदासीगोमहि. सगवेलगप्पभूए बहुधणबहुजायरूवरयए आओगपओगसंप उत्ते विच्छड्डियविउलमत्तपाणे"त्ति-व्याख्या त्वस्य मेघकुमारराजवर्णकवत् । भद्रावर्णकस्य तु धारिणीवर्णकान्नवरं । 'करयल'त्ति अनेन करयलपरिमियतिबलियमज्झा इति दृश्यं,
॥८५॥