SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ नवाङ्गी- १०० श्रीज्ञाताधर्मकथाङ्गे ॥८४॥ २-श्रीसंघाटकाध्य. जीर्णोद्यानवर्णनम् । AS भासे किण्हे किण्हच्छाए, नीले नीलेच्छाए, हरिए हरियच्छाए, सीये सीयच्छाए, निद्धे निद्धच्छाए, तिचे तिबच्छाए; धण कडियडच्छाए'त्ति कृष्णा-कृष्णवर्णः अञ्जनवत् स्वरूपेण कृष्णवर्ण एवावभासते-द्रष्ट्रणां प्रतिभातीति कृष्णावभासः, | किल किश्चिद्वस्तु स्वरूपेण भवत्यन्यादृशं प्रतिभासते तु सन्निधानविप्रकर्षादेः कारणादन्यादृशमिति, एवं कचिदसौ नीलो मयूरग्रीवेव, कचित्-हरितः शुकपिच्छवत्, हरितालाभ इति श्रद्धाः, तथा शीतः स्पर्शतः वल्ल्याद्याक्रान्तत्वादिति च वृद्धाः, स्रिग्धो न रूक्षः तीव्रो वर्णादिगुणप्रकर्षवान् तथा कृष्णः सन् वर्णतः कृष्णच्छायः, छाया च-दीप्तिरादित्यकरावरणजनिता वेति; एवमन्यत्रापि 'धणकडियडच्छाए'त्ति-अन्योऽन्यशाखाप्रशाखानुप्रवेशात् घननिरन्तरच्छायो रम्यो महामेघानां निकुरम्बः-समूहस्तद्वद् यः स महामेघनिकुरम्बभूतः, वाचनान्तरे त्विदमधिकं पठ्यते-'पत्तिए पुफिए फलिए हरियगरेरिजमाणे' हरितकश्चासौ रेरिजमाणेत्ति-भृशं राजमानश्च यः स तथा, "सिरीए अईव २ उबसोमेमाणे चिट्ठति श्रिया-वनलक्ष्म्या अतीव २ उपशोभमानस्तिष्ठति 'कुसेहि यत्ति दमै, क्वचित्-'कूविएहि यति पाठः, तत्र कूपिकाभिः लिङ्गव्यत्ययात् 'खाणुएहिन्ति-स्थाणुभिश्च, पाठान्तरेण-'खत्तएहिति-खातगतरित्यर्थः, अथवा-'कृविएहिति चोरगवेषकैः ‘खत्तएहिति खातकैः क्षेत्रस्येति गम्यते चौररित्यर्थः, अयमभिप्रायो-गहनत्वात् तस्य तत्र चौराः प्रविशन्ति तद्गवेषणार्थमितरे चेति, संछनो-व्याप्तः परिछन्नः-समन्तात अन्तः-मध्ये शुषिरः सावकाशत्वात् बहिर्गमीरो दृष्टेरप्रक्रमणात् । तत्थ णं रायगिहे नगरे, धपणे नामं सत्यवाहे, अड्डे दित्ते जाव विउलभत्तपाणे; तस्स णं धण्णस्स सत्यवाहस्स भद्दा नामं भारिया होत्था, सुकुमालपाणिपाया, अहीणपडिपुण्णपंचिंदियसरीरा, लक्खण जाशा ॥८४॥
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy