SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ नयरे होत्था वन्नओ; तस्स णं रायगिहस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभाए गुणसिलए नाम चेतिए होत्था वन्नओ, तस्स णं गुणसिलयस्स चेतियस्स अदूरसामंते एत्थ णं महं एगे जिण्णुज्जाणे यावि होत्था, विणट्ठदेवउले परिसडियतोरणघरे नाणविहगुच्छगुम्मलयावल्लिवच्छाइए अणेगवालसयसंकणिज्जे यावि होत्था, तस्स णं जिन्नुजाणस्स बहुमज्झदेसभाए एत्थ णं महं एगे भग्गकूवए यावि होत्था, तस्स णं भग्गवस्स अदूरसामंते एत्थ णं महं एगे मालुयाकच्छए यावि होत्था, किण्हे किण्होभासे जाव रम्मे महामेहनिउरंवभूते बहहिं रुक्खेहि य, गुच्छेहि य, गुम्मेहि य, लयाहि य, वल्लीहि य, कुसेहि य, खाणएहि य संच्छन्ने, पलिच्छन्ने, अंतो झुसिरे याहिं गंभीरे अणेगवालसयसंकणिज्जे यावि होत्था ॥ सूत्रम्-३७ ॥ 'जइ 'मित्यादि, कण्ठ्य एवं खल्वि'त्यादि तु प्रकृताध्ययनार्थसूत्रं सुगम चैतत्सर्व नवरं जीर्णोद्यानं चाप्यभूत् । चापीति समुच्चये, अपिचेत्यादिवत् विनष्टानि देवकुलानि परिसटितानि तोरणानि प्राकारद्वारदेवकुलसम्बन्धीनि गृहाणि च | यत्र तत्तथा, नानाविधा ये गुच्छा-वृन्ताकीप्रभृतयः, गुल्मा-वंशजालीप्रभृतयः, लताः-अशोकलतादयः, वल्लया-त्रपुषीप्रभृतयः, वृक्षाः-सहकारादयः, तैः छादितं यत्तत्तथा; अनेकालशतैः-श्वापदशतैः शङ्कनीयं-भयजनकं चाप्यभूत्, शङ्क: नीयमित्येद्विशेषणसम्बन्धत्वात्क्रियावचनस्य न पुनरुक्तता, 'मालुकाकच्छए'ति-एकास्थिफलाः वृक्षविशेषाः मालुकाः प्रज्ञापनाभिहितास्तेषां कक्षो-गहनं मालुकाकक्षः, चिटिकाकच्छक इति तु जीवाभिगमचूर्णिकारः। 'किण्हे किण्हो. भासे इह यावत्करणादिदं दृश्यं, "नीले नीलोमासे, हरिए हरिओमासे, सीए सीओभासे, निद्धे निद्धोभासे, तिव्वे तिब्बो ACANCIECCASE SARKABIRGAFRAIIT-%AF-CA
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy