SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ नवाङ्गी१०० श्रीज्ञाताधर्मकथाते AARAKAR प्रज्ञापनस्य तत्तथा। प्रथमस्य ज्ञाताध्ययनस्याय-अनन्तरोदितः मेषकुमारचरितलक्षणोऽर्थोऽभिधेयः, प्रज्ञप्त:-अभिहितः। अविधिप्रवृत्तस्य शिष्यस्य गुरुणा मार्ग स्थापनाय उपालम्भो देयो, यथा भगवता दत्तो मेघकुमारयेत्येवमर्थ प्रथम मध्ययनमित्यभिप्रायः । इह गाथा-महुरेहिं निउणेहिं वयणेहिं चोययंति आयरिया। सीसे कहिंचि खलिए जह मेहमुर्णि महावीरो ॥१॥ ___इतिशब्दः समाप्तौ, ब्रवीमीति-प्रतिपादयाम्येतदहं तीर्थकरोपदेशेन, न स्वकीयबुद्ध्या, इत्येवं गुरुवचनपारतन्त्र्यं सुधर्मस्वामी आत्मनो जम्बूस्वामिने प्रतिपादयति एवमन्येनापि मुमुक्षणा भवितव्यमित्येतदुपदर्शनार्थमिति ॥ जाताधर्मकथायां प्रथममुक्षिताध्ययनं ज्ञातविवरणं मेघकुमारकथानकाख्यं समाप्तम् ॥ उत्विप्ताध्य० अध्ययनोपसंहारः। ॥८३॥ SAFECASIRFECE २-अथ श्रीसंघाटाख्यं ज्ञाताध्ययनम्॥ अस्य च पूर्वेण सहायं सम्बन्धः, पूर्वस्मिन्ननुचितप्रवृत्तिकस्य शिष्यस्य उपालम्म उक्त इह त्वनुचित्तप्रवृत्तिकोचितप्रवृत्तिकयोरनर्थार्थप्राप्तिपरम्पराऽभिधीयते इत्येवंसम्बन्धस्यास्येदमुपक्षेपसूत्रम् जति भंते !, समणेणं भगवया महावीरेणं पढमस्स नायज्झयणस्स अयमढे पन्नत्ते; वितीयस्स णं भंते !, नायज्झयणस्स के अहे पन्नत्ते, एवं खलु जंबू, तेणं कालेणं, तेणं समएणं, रायगिहे णाम सा. 'मधुरैनिपुणैर्वचनैः स्थापयन्ति भाचार्याः । शिष्य कचित् स्खलिते यथा मेघमुनि महावीरः ॥ १॥ ॥ ८३॥
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy