SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ परिनिव्वाणवृत्तियाचय, किल दिने २३ समाजमा, अप्पाणं । 'संलेहणाभूसणाभूसिय'त्ति-संलेखनासेवनजुष्टः इत्यर्थः। 'मासियाए'त्ति-मासिक्या मासपरिमाणया, 'अप्पाणं भूसितेत्ति-क्षपयित्वा षष्टिं भक्तानि, 'अणसणाए'त्ति-अनशनेन, छिवा-व्यवच्छेद्य, किल दिने २ द्वे वे भोजने लोकः कुरुते, एवं च त्रिंशता दिनैः षष्टिभक्तानां परित्यक्ता भवतीति; 'परिनिव्वाणवत्तिय'त्ति-परिनिर्वाणमुपरतिमरणमित्यर्थः, तत्प्रत्ययो-निमित्तं यस्य स परिनिर्वाणप्रत्ययः मृतकपरिष्ठापनाकायोत्सर्ग इत्यर्थः, तं कायोत्सर्ग कुर्वन्ति; 'आयारभंडगं'तिआचाराय-ज्ञानादिभेदभिन्नाय भाण्डक-उपकरणं, वर्षाकल्पादि आचारभाण्डकं, 'पगइभद्दए' इत्यत्र यावत्करणादेवं दृश्यं, 'पयइउवसन्ते पगइपयणुकोहमाणमायालोमे मिउमद्दवसंपन्ने आलीणे भद्दए विणीए'त्ति-तत्र प्रकृत्यैव-स्वभावेनैव, भद्रकाअनुकूलवृत्तिः, प्रकृत्येवोपशान्त:-उपशान्ताकारा मृदु च तन्माईवं च मृदुमाईवं-अत्यन्तमार्दवं इत्यर्थः, आलीन:-आश्रितो गुर्वननुशासनेऽपि सुभद्रक एव यः स तथा, 'कहिं गए'त्ति-कस्यां गतौ गतः १, क च देवलोकादौ उत्पन्नो ?, जातः १; विजयविमानमनुत्तरविमानानां प्रथमं पूर्व दिग्भागवर्ति, तत्रोत्कृष्टादिस्थितेर्भावादाह-'तत्थे त्यादि, आयुःक्षयेण-आयुर्दलिकनिर्जरणेन, स्थितिक्षयेण-आयुःकर्मणः स्थितेवेदनेन भवक्षयेण-देवभवनिबन्धनभूतकर्मणां गत्यादीनां निर्जरणेनेति । अनन्तरं देवभवसम्बन्धिनं चयं-शरीरं 'चइत्त'त्ति-त्यक्त्वा, अथवा च्यवं-च्यवनं कृत्वा सेत्स्यति । निष्ठितार्थतया विशेषतः सिद्धि| गमनयोग्यतया महर्द्धिप्राप्त्या वा भोत्स्यते केवलालोकेन, मोक्ष्यते सकलकर्माशै, परिनिर्वास्यति-स्वस्थो भविष्यति, सकलकर्मकृतविकारविरहिततया किमुक्तं भवति ?,-सर्वदुःखानामन्तं करिष्यतीति । 'एवं खल्वि'त्यादि, निगमनं ' अप्पोपालंभनिमित्तं'-आप्तेन हितेन गुरुणेत्यर्थः, उपालम्भो-विनेयस्याविहितविधायिनः आप्तोपालम्भः स निमित्तं यस्य नानाAFECIRITERRICALHRIS
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy