________________
नवाङ्गी
मीज्ञाताधर्मकथाङ्गे
१-श्रीउत्थिप्ताध्य. | मेषकुमा
रस्याराधना।
॥८२ ॥
RECORRESCARSHAN
अङ्गाराणां भृता शकटिका-गन्त्री अङ्गारशकटिका, एवं काष्ठानां पत्राणां पर्णानां 'तिलति-तिलदण्डकानां एरण्डशकटिकाएरण्डकाष्ठमयी, आतपे दत्ता शुष्का सतीति विशेषणद्वयं, आर्द्रकाष्ठपत्रभृतायाः तस्या न (शब्दः) संभवति इतिशब्द उपप्रदर्शनार्थः, वाशब्दा विकल्पार्थाः, सशब्दं गच्छति तिष्ठति वा, एवमेव मेघोऽनगार: सशब्दं गच्छति, सशब्दं तिष्ठति, हुताशन इव भस्मराशिप्रतिच्छन्नः, 'तवेणं'ति-तपोलक्षणेन तेजसा, अयमभिप्रायो-यथा भस्मच्छन्नोऽग्निर्बहिवृत्त्या तेजो. रहितोऽन्तर्वृपया तु ज्वलति एवं मेघोऽनगारोऽपि बहिवृत्त्याऽपचितमांसादित्वानिस्तेजा अन्तया तु शुभध्यानतपसा ज्वलतीति; उक्तमेवाह-तपस्तेजःश्रिया अतीवातीव उपशोभमानः २, तिष्ठतीति । 'तं अस्थि ता मे'त्ति-तदेवमस्ति तावन्मे उत्थानादि न सर्वथा क्षीणं तदिति भावः, 'तं जाव ता मेत्ति-तत्-तस्मात् यावन्मेऽस्ति उत्थानादि ता इति भाषामात्रेण यावच्च मे धर्माचार्यः, 'सुहत्थी'ति-पुरुषवरगन्धहस्ती शुभाः वा थायिकज्ञानादयोऽर्था यस्य स तथा, 'ताव ताव'त्ति-तावच्च तावच्चेति वस्तुद्वयापेक्षा द्विरुक्तिः, 'कडाईहिं'ति-कृतयोग्यादिभिः, 'मेहघणसन्निगासं' ति-घनमेघसदृशं कालमित्यर्थः, 'भत्तपाणपडियाइक्खियस्स'त्ति-प्रत्याख्यातभक्तपानस्य, 'कालं'ति-मरणं, 'जेणेव इहं'ति-इहशब्दविषयं स्थानं इदमित्यर्थः; 'संपलियंकनिसणे'ति-पद्मासनसन्निविष्टः, 'पेजे'त्ति-अभिष्वङ्गमात्रं, 'दोस' त्ति-अप्रीतिमात्र, अभ्याख्यान-असदोषारोपणं, पैशून्यं-पिशुनकर्म, परपरिवाद:-विप्रकीर्णपरदोषकथा, अरतिरती-धर्माधर्माङ्गेषु, मायामृषा-वेषान्तरकरणतो लोकविप्रतारण: संलेखनां-कषायशरीरकशा स्पृशतीति संलेखनास्पर्शकः । पाठान्तरेण
१ तस्याः सं० ।
ICADAILASS