________________
RECASS
A
विजए महाविमाणे देवत्ताए उववण्णे; तत्थ णं अत्थेगइयाणं देवाणं तेत्तीसं सागारोवमाइं ठिई पण्णत्ता, तत्थ णं मेहस्सवि देवस्स तेत्तीसं सागरोवमातिं ठिती पं०; एस णं भंते !, मेहे देवे ताओ देवलोयाओ आउक्खएणं, ठितिक्खएणं, भवक्खएणं; अणंतरं चयं चइत्ता कहिं गच्छिहिति ?, कहिं उववजिहिति ?; गो.! महाविदेहे वासे सिज्झिहिति, बुज्झिहिति, मुचिहिति, परिनिव्वाहिति, सब्वदुक्खाणमंतं काहिति। एवं खलु जंबू !, समणेणं भगवया महावीरेणं, आइगरेणं, तित्थगरेणं जाव संपत्तेणं अप्पोपालंभनिमित्तं पढमस्स नायज्झयणस्स अयमढे पन्नत्ते त्तिबेमि ।। सूत्रम्-३६ ॥ पढमं अज्झयणं समत्तं ॥
'उरालेण' मित्यादि, उरालेन-प्रधानेन विपुलेन-बहुदिनत्वाद्विस्तीणन सश्रीकेण-सशोभेन, 'पयत्तेणं'ति-गुरुणा प्रदतेन प्रयत्नवता वा प्रमादरहितेनेत्यर्थः, प्रगृहीतेन-बहुमानप्रकर्षाद्गृहीतेन, कल्याणेन-नीरोगताकरणेन, शिवेन शिवहेतुत्वात् , धन्येन-धनावहत्वात , मङ्गल्येन-दुरितोपशमे साधुत्वात् , उदग्रेण-तीव्रण, उदारेण-औदार्यवता, निःस्पृहत्वातिरेकात् । 'उत्तमेणं'ति-ऊर्द्ध तमसा-अज्ञानाद्यत्तत्तथा तेन अज्ञानरहितेनेत्यर्थः, महानुभागेन-अचिन्त्यसामर्थ्येन शुष्को नीरसशरीरत्वात् , 'भुक्खे'त्ति-बुभुक्षावशेन रूक्षीभूतत्वात् किटिकिटिका-निर्मासास्थिसम्बन्धी उपवेशनादिक्रियाभावी शब्दविशेषः तां भूत:-प्राप्तो यः स तथा, अस्थीनि चर्मणाऽवनद्धानि यस्य स तथा, कृशो-दुर्बलो धमनीसन्ततः-नाडीव्याप्तो जातश्चाप्यभुत्, 'जीवं जीवेणं गच्छति'-जीवचलेन-शरीरबलेनेत्यर्थः, 'भासं भासित्ता' इत्यादौ कालत्रयनिर्देशः, 'गिलायति'ति-ग्लायति | ग्लानो भवति'सेइति अथार्थः, अथशब्दश्च वाक्योपक्षेपार्थः, यथा-दृष्टान्तार्थः, नामेति संभावनायां एवेति वाक्यालङ्कारे
CATEDCRICARICA
CROCESCASEARCate